Category: Gaṇeśa

Ganapati – Rig Veda

Ṛk Veda Maṇḍala 2, Hymn 24, Śloka 1

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस् पत आ नः षृण्वन्नूतिभिः सीद सादनम्॥
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam|
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam ||

Try saying each word group 12 times …8 groups

||
Then recite the full śloka-mantra 108 times. In this say ‘auṁ’ loudly (long) first and then in next breath say full śloka once.
You should be able to sing this in 10-20 days if you try hard.

Vedic Gaṇeśa Mantra

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं