Category: Jagannāth Viṣṇu

Tirupati Vyaṇkaṭeśvara

Tirumala Venkateswara Temple, is a famous Hindu temple located in the hill town Tirumala, near Tirupati in the Chittoor district of Andhra Pradesh, India. Tirumala is a hill town in Chittoor district in the state of Andhra Pradesh, India. Tirumala, dedicated to Lord Vishnu, is one of the most popular centers of today’s Hindu/Vedha Religion.
The temple is situated on Venkatadri(also known as Venkatachala or Venkata Hill) the seventh peak in the seven hills of Tirumala, and hence is also known as the Temple of Seven Hills (Saptagiri सप्तगिरी in Sanskrit).

Rāma Rahasya Upaṇiṣad

Contributed by Sarbani Rath

Ekākṣarādi Mantra

Tārkṣa

सनकाद्या मुनयो हनूमन्तं पप्रच्छुः।
आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य
मन्त्रग्रामं नो ब्रूहीति।
sanakādyā munayo hanūmantaṁ papracchuḥ |
āñjaneya mahābala tārakabrahmaṇo rāmacandrasya
mantragrāmaṁ no brūhīti |

Translation: The saints headed by Sanaka again asked Hanūman: “Son of Āñjani of greatest strength, please speak the collection of Mantras for Tāraka-Brahmaṇa Rāmachandra.

हनूमान्होवाच।
वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम्‌।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः॥ १॥
hanūmānhovāca |
vahnisthaṁ śayanaṁ viṣṇorardhacandravibhūṣitam |
ekākṣaro manuḥ prokto mantrarājaḥ suradrumaḥ || 1||

Translation: fire (ra), śayana viṣṇu (ā) ardhacandra (ṁ) or rāṁ (राँ) is the one syllable mantra said by the wise to be

Gopāla Mantra

Viniyoga:
ॐ अस्य श्री गोपाल मन्त्रस्य नारद ऋषि विराट् छन्दस् गोपाल-कृष्ण देवत काम बीज स्वाहा शक्ति ममाभीष्ट सिद्धये जपे विनियोगः
om asya śrī gopāla mantrasya nārada ṛṣi virāṭ chandas gopāla-kṛṣṇa devata kāma bīja svāhā śakti mamābhīṣṭa siddhaye jape viniyogaḥ

Mantra:
गोपिजनवल्लभाय स्वाहा
gopijanavallabhāya svāhā

Lupta bīja: Hidden i.e.

Atmakaraka II: Bhagavat Gita

Continued from Ātmakāraka I

Bhagavat Gītā: A few years ago when we were asked about the standard books for studying Jyotisa, the Bhagavat Gītā, Bṛhat Parāśara horā śāstra and Maharṣi Jaimini’s upadeśa sutra were recommended as the foundation.

Avatārāvān Nṛsiṁha Mantra

This is the powerful 99 syllable mantra of the das avatāra with Śrī Narasiṁha deva as the principal deity (Iṣṭa devatā).