Vedic Gaṇeśa Mantra

Omkareshwara Ganesha
Omkareshwara Ganesha

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत्।
ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम्॥ २.०२३.०४
sunītibhirnayasi trāyase janaṁ yastubhyaṁ dāśānna tamaṁho aśnavat |
brahmadviṣastapano manyumīrasi bṛhaspate mahi tatte mahitvanam || 2.023.04

न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः।
विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते॥ २.०२३.०५
na tamaṁho na duritaṁ kutaścana nārātayastitirurna dvayāvinaḥ |
viśvā idasmāddhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇaspate || 2.023.05

त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे।
बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती॥ २.०२३.०६
tvaṁ no gopāḥ pathikṛdvicakṣaṇastava vratāya matibhirjarāmahe |
bṛhaspate yo no abhi hvaro dadhe svā taṁ marmartu ducchunā harasvatī || 2.023.06

उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः।
बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि॥ २.०२३.०७
uta vā yo no marcayādanāgaso’rātīvā martaḥ sānuko vṛkaḥ |
bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi || 2.023.07

त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम्।
बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन्॥ २.०२३.०८
trātāraṁ tvā tanūnāṁ havāmahe’vaspartaradhivaktāramasmayum |
bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnamunnaśan || 2.023.08

त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि।
या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः॥ २.०२३.०९
tvayā vayaṁ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi |
yā no dūre taḻito yā arātayo’bhi santi jambhayā tā anapnasaḥ || 2.023.09

त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा।
मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि॥ २.०२३.१०
tvayā vayamuttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
mā no duḥśaṁso abhidipsurīśata pra suśaṁsā matibhistāriṣīmahi || 2.023.10

अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः।
असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः॥ २.०२३.११
anānudo vṛṣabho jagmirāhavaṁ niṣṭaptā śatruṁ pṛtanāsu sāsahiḥ |
asi satya ṛṇayā brahmaṇaspata ugrasya ciddamitā vīḻuharṣiṇaḥ || 2.023.11

अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति।
बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः॥ २.०२३.१२
adevena manasā yo riṣaṇyati śāsāmugro manyamāno jighāṁsati |
bṛhaspate mā praṇaktasya no vadho ni karma manyuṁ durevasya śardhataḥ || 2.023.12

भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम्।
विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथाँ इव॥ २.०२३.१३
bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁdhanam |
viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathā iva || 2.023.13

तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम्।
आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय॥ २.०२३.१४
tejiṣṭhayā tapanī rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam |
āvistatkṛṣva yadasatta ukthyaṁ bṛhaspate vi parirāpo ardaya || 2.023.14

बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम्॥ २.०२३.१५
bṛhaspate ati yadaryo arhāddyumadvibhāti kratumajjaneṣu |
yaddīdayacchavasa ṛtaprajāta tadasmāsu draviṇaṁ dhehi citram || 2.023.15

मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः।
आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः॥ २.०२३.१६
mā na stenebhyo ye abhi druhaspade nirāmiṇo ripavo’nneṣu jāgṛdhuḥ |
ā devānāmohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ || 2.023.16

विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः।
स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि॥ २.०२३.१७
viśvebhyo hi tvā bhuvanebhyaspari tvaṣṭājanatsāmnaḥsāmnaḥ kaviḥ |
sa ṛṇacidṛṇayā brahmaṇaspatirdruho hantā maha ṛtasya dhartari || 2.023.17

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः।
इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम्॥ २.०२३.१८
tava śriye vyajihīta parvato gavāṁ gotramudasṛjo yadaṅgiraḥ |
indreṇa yujā tamasā parīvṛtaṁ bṛhaspate nirapāmaubjo arṇavam || 2.023.18

ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥ २.०२३.१९
brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
viśvaṁ tadbhadraṁ yadavanti devā bṛhadvadema vidathe suvīrāḥ || 2.023.19

Leave a Reply

Your email address will not be published. Required fields are marked *