Krishna Astakam

[youtube http://www.youtube.com/watch?v=OCk9F6VECDo?wmode=transparent] By Adi Sankaracharya Bhagavatpada
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्‌।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्‌॥ १॥
bhaje vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittaraṁjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādaveṇuhastakaṁ
anaṁgaraṁgasāgaraṁ namāmi kṛṣṇanāgaram || 1||

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्‌।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्‌॥ २॥
manojagarvamocanaṁ viśālalolalocanaṁ
vidhūtagopaśocanaṁ namāmi padmalocanam |
karāravindabhūdharaṁ smitāvalokasundaraṁ
mahendramānadāraṇaṁ namāmi kṛṣṇāvāraṇam || 2||

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम्‌।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्‌॥ ३।
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṁganaikavallabhaṁ namāmi kṛṣṇadurlabham |
yaśodayā samodayā sagopayā sanandayā
yutaṁ sukhaikadāyakaṁ namāmi gopanāyakam || 3|

सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम्‌।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्‌॥ ४॥
sadaiva pādapaṁkajaṁ madīya mānase nijaṁ
dadhānamuktamālakaṁ namāmi nandabālakam |
samastadoṣaśoṣaṇaṁ samastalokapoṣaṇaṁ
samastagopamānasaṁ namāmi nandalālasam || 4||

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्‌।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम्‌॥ ५॥
bhuvo bharāvatārakaṁ bhavābdhikarṇadhārakaṁ
yaśomatīkiśorakaṁ namāmi cittacorakam |
dṛgantakāntabhaṁginaṁ sadā sadālisaṁginaṁ
dine dine navaṁ navaṁ namāmi nandasambhavam || 5||

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्‌।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम्‌॥ ६॥
guṇākaraṁ sukhākaraṁ kṛpākaraṁ kṛpāparaṁ
suradviṣannikandanaṁ namāmi gopanandanam |
navīnagopanāgaraṁ navīnakelilampaṭaṁ
namāmi meghasundaraṁ taḍitprabhālasatpaṭam || 6||

समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुंजमध्यगं प्रसन्नभानुशोभनम्‌।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुंजनायकम्‌॥ ७॥
samastagopanandanaṁ hṛdambujaikamodanaṁ
namāmi kuṁjamadhyagaṁ prasannabhānuśobhanam |
nikāmakāmadāyakaṁ dṛgantacārusāyakaṁ
rasālaveṇugāyakaṁ namāmi kuṁjanāyakam || 7||

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम्‌।
किशोरकान्तिरंजितं दृगंजनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम्‌॥ ८॥
vidagdhagopikāmanomanojñatalpaśāyinaṁ
namāmi kuṁjakānane pravraddhavanhipāyinam |
kiśorakāntiraṁjitaṁ dṛagaṁjanaṁ suśobhitaṁ
gajendramokṣakāriṇaṁ namāmi śrīvihāriṇam || 8||

यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्‌।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान॥ ९॥
yadā tadā yathā tathā tathaiva kṛṣṇasatkathā
mayā sadaiva gīyatāṁ tathā kṛpā vidhīyatām |
pramāṇikāṣṭakadvayaṁ japatyadhītya yaḥ pumāna
bhavetsa nandanandane bhave bhave subhaktimāna || 9||

इति श्रीमच्छंकराचार्यकृतं श्रीकृष्णाष्टकं सम्पूर्णम्‌॥
iti śrīmacchaṁkarācāryakṛtaṁ śrīkṛṣṇāṣṭakaṁ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *