Kamalā Vidyā

Kamala-Maa

Śrī Kamalā Lakṣmī
Kamalātmikā of golden complexion and perfectly proportioned, is bathed by four elephants from the four directions (kendra) using amṛta kalaśa. Amṛta (nectar) constantly flows from kalaśa (jars) and nourishes the rivers and beings of the universe. She has four hands. In the two hind hands, she holds two lotuses and her two fore hands are in abhaya mudrā (fearlessness) and vāra mudrā (boons) respectively. She is seated in padmāsana (lotus posture) on a red lotus that symbolizes purity. Although listed as the tenth Mahāvidyā, Kamalātmikā is actually the first vidyā and Kali is the last.
Kamala means ‘red lotus’ and Kamalā refers to Her as ‘the essence of the red lotus’. This is another name for Lakṣmī. Her themes are associated with the exaltation of Venus – (1) causing fertility and marriage, (2) bestowing wealth, food and grains and (3) restoring the vitality and immune system of the body. Kamala Lakṣmī is the goddess of fortune, riches, marriage, relationships, fertility and children, wealth, every kind of food and material well being.

SymbolsMantraStotra P1P2P3P4P5P6

Padmāsana is automatically attained by one who is merged with the bīja श्रीं (śrīṁ) and the one name that automatically purifies everything ‘Viṣṇu’. Meditation initially on (A) the bīja श्रीं (śrīṁ) and later on (B) the mantra ॐ विष्णवे नमः (om viṣṇave namaḥ) are the prerequisites before attempting Kamalātmikā siddhi as they start the purification process. Every brāhmaṇa, be he of any tradition, knows too well that he cannot do any pūjā without first purification by the name of Viṣṇu.
Two Red Lotus are symbolic of Her nature as that of the Sun god Sūrya who also carries two red lotus in two hands. Jyotiṣa helps us to understand this very easily. Mahāvidyā Śaktī are associated with the 7th bhāva (opposite) just as the 7th bhāva shows the Doctorate (PhD) in siddhāṁśa (D24 chart). Venus is the significator of 7th bhāva and the opposite sign from this is the Lagna itself. Sun is the significator of Lagna. This shows the connection between Kamalātmikā and Sūrya. However the difference is that Kamalātmikā actually connects the 7th bhāva with the Lagna thereby bringing marriage, fertility, business and success, foreign travels and many blessings. Libra is among the ‘three most fruitful signs’ of the zodiac and symbolizes the benediction of Kamalātmikā.

Abhaya Mudrā or fearlessness which comes from complete knowledge or enlightenment is the Haṁsa benediction. The exaltation of Venus needs the constant support of Jupiter for stability. In simpler words, wealth (of every kind) comes by fortune or industry, but only stays with those who have the wisdom to hold on to it.

Varada Mudrā is the granting of personal desires. Both these Abhaya and Varada mudrā are also associated with Śrī Somanāth Śiva. Together they are the ‘Gajakesari Yoga’.

Mahāvidyā Mantras
Mundane Results – Marriage, Fertility, Prosperity; Guru dīkṣa if Venus is associated with 9th bhāva from kārakāṁśa
ॐ ऐं ह्रीं श्रीं क्लीं सौः जगत्प्रसुत्यै नमः
om aiṁ hrīṁ śrīṁ klīṁ sauḥ jagatprasutyai namaḥ

Spiritual Results – Siddhi, All learning resources; Guru dīkṣa if Venus is associated with 9th bhāva from kārakāṁśa
ॐ ऐं ह्रीं श्रीं क्लीं हसौः जगत्प्रसुत्यै नमः
om aiṁ hrīṁ śrīṁ klīṁ hasauḥ jagatprasutyai namaḥ

Siddhi Mantras
Huge Energy surge, great support, constant success and accomlishment of every kind. [28 syllable] ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसिद्ध प्रसिद्ध
ॐ श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः॥
om śrīṁ hrīṁ śrīṁ kamale kamalālaye prasiddha prasiddha
om śrīṁ hrīṁ śrīṁ mahālakṣmyai namaḥ||

Paraṁparā Siddhi Lakṣmī

Note the klīṁ bīja (Kṛṣṇa, Jagannāth). Similar to above [28 syllable] ॐ श्रीं ह्रीं क्लीं कमले कमलालये प्रसिद्ध प्रसिद्ध श्रीं ह्रीं क्लीं श्री महालक्ष्म्यै नमः।
om śrīṁ hrīṁ klīṁ kamale kamalālaye prasiddha prasiddha śrīṁ hrīṁ klīṁ śrī mahālakṣmyai namaḥ|

Kamala Vāsini Mantra
Establishment of goodness (sattva) in the heart lotus which causes Iṣṭa devatā to manifest and rapid spiritual growth, faith in God and good karma
ॐ श्रीं ह्रीं क्लीं ऐं कमल वासिन्यै स्वाहा।
om śrīṁ hrīṁ klīṁ aiṁ kamala vāsinyai svāhā|

कमलवासिनि रमा
kamalavāsini ramā

ध्यान | dhyāna [Repeat Once]

पद्मस्था पद्मनेत्रा कमलयुगवराभीतियुग्दोःसरोजा।
देहोत्थाभिः प्रभाभिस्त्रिभुवनविवरं भास्वरा भासयन्ति।
मुक्ताहाराभिरामोन्नतकुचकलशा रत्नमंजीरकांची –
ग्रैवेयोम्यैगदाढ्या घृतमणिमुकुटा श्रेयसे श्रीर्भवेद्वः॥
padmasthā padmanetrā kamalayugavarābhītiyugdoḥsarojā|
dehotthābhiḥ prabhābhistribhuvanavivaraṁ bhāsvarā bhāsayanti|
muktāhārābhirāmonnatakucakalaśā ratnamaṁjīrakāṁcī –
graiveyomyaigadāḍhyā ghṛtamaṇimukuṭā śreyase śrīrbhavedvaḥ||

Mantra (As taught by Shankaracharya) [Repeat 108 or 1008 or 100,008 times] नमः कमलवासिन्यै स्वाहा
namaḥ kamalavāsinyai svāhā

ओंकाररूपिणी देवि विशुद्धसत्त्वरूपिणी॥
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि॥
oṁkārarūpiṇī devi viśuddhasattvarūpiṇī ||
devānāṁ jananī tvaṁ hi prasannā bhava sundari ||

तन्मात्रंचैव भूतानि तव वक्षस्थलं स्मृतम्।
त्वमेव वेदगम्या तु प्रसन्ना भव सुंदरि॥
tanmātraṁcaiva bhūtāni tava vakṣasthalaṁ smṛtam |
tvameva vedagamyā tu prasannā bhava suṁdari ||

देवदानवगन्धर्वयक्षराक्षसकिन्नरः।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि॥
devadānavagandharvayakṣarākṣasakinnaraḥ |
stūyase tvaṁ sadā lakṣmi prasannā bhava sundari ||

लोकातीता द्वैतातीता समस्तभूतवेष्टिता।
विद्वज्जनकीर्त्तिता च प्रसन्ना भव सुंदरि॥
lokātītā dvaitātītā samastabhūtaveṣṭitā |
vidvajjanakīrttitā ca prasannā bhava suṁdari ||

परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु।
विश्वाद्या विश्वकत्रीं च प्रसन्ना भव सुन्दरि॥
paripūrṇā sadā lakṣmi trātrī tu śaraṇārthiṣu |
viśvādyā viśvakatrīṁ ca prasannā bhava sundari ||

ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत्।
विश्वरूपा वरेण्या च प्रसन्ना भव सुंदरि॥
brahmarūpā ca sāvitrī tvaddīptyā bhāsate jagat |
viśvarūpā vareṇyā ca prasannā bhava suṁdari ||

क्षित्यप्तेजोमरूद्धयोमपंचभूतस्वरूपिणी।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुंदरि॥
kṣityaptejomarūddhayomapaṁcabhūtasvarūpiṇī |
bandhādeḥ kāraṇaṁ tvaṁ hi prasannā bhava suṁdari ||

महेशे त्वं हेमवती कमला केशवेऽपि च।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुंदरि॥
maheśe tvaṁ hemavatī kamalā keśave’pi ca |
brahmaṇaḥ preyasī tvaṁ hi prasannā bhava suṁdari ||

चंडी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि॥
caṁḍī durgā kālikā ca kauśikī siddhirūpiṇī |
yoginī yogagamyā ca prasannā bhava sundari ||

बाल्ये च बालिका त्वं हि यौवने युवतीति च।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि॥
bālye ca bālikā tvaṁ hi yauvane yuvatīti ca |
sthavire vṛddharūpā ca prasannā bhava sundari ||

गुणमयी गुणातीता आद्या विद्या सनातनी।
महत्तत्त्वादिसंयुक्ता प्रसन्ना भव सुन्दरि॥
guṇamayī guṇātītā ādyā vidyā sanātanī |
mahattattvādisaṁyuktā prasannā bhava sundari ||

तपस्विनी तपः सिद्धि स्वर्गसिद्धिस्तदर्थिषु।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुंदरि॥
tapasvinī tapaḥ siddhi svargasiddhistadarthiṣu |
cinmayī prakṛtistvaṁ tu prasannā bhava suṁdari ||

त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम्।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेवहि॥
tvamādirjagatāṁ devi tvameva sthitikāraṇam |
tvamante nidhanasthānaṁ svecchācārā tvamevahi ||

चराचराणां भूतानां बहिरन्तस्त्वमेव हि।
व्याप्यव्याकरूपेण त्वं भासि भक्तवत्सले॥
carācarāṇāṁ bhūtānāṁ bahirantastvameva hi |
vyāpyavyākarūpeṇa tvaṁ bhāsi bhaktavatsale ||

त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा॥
tvanmāyayā hṛtajñānā naṣṭātmāno vicetasaḥ |
gatāgataṁ prapadyante pāpapuṇyavaśātsadā ||

तावन्सत्यं जगद्भाति शुक्तिकारजतं यथा।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी॥
tāvansatyaṁ jagadbhāti śuktikārajataṁ yathā |
yāvanna jñāyate jñānaṁ cetasā nānvagāminī ||

त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु।
रमन्ते विषयान्सर्वानन्ते दुखप्रदान् ध्रुवम्॥
tvajjñānāttu sadā yuktaḥ putradāragṛhādiṣu |
ramante viṣayānsarvānante dukhapradān dhruvam ||

त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम्।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि॥
tvadājñayā tu deveśi gagane sūryamaṇḍalam |
candraśca bhramate nityaṁ prasannā bhava sundari ||

ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया।
व्यक्ताव्यक्त च देवेशि प्रसन्ना भव सुन्दरि॥
brahmeśaviṣṇujananī brahmākhyā brahmasaṁśrayā |
vyaktāvyakta ca deveśi prasannā bhava sundari ||

अचला सर्वगा त्वं हि मायातीता महेश्वरि।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि॥
acalā sarvagā tvaṁ hi māyātītā maheśvari |
śivātmā śāśvatā nityā prasannā bhava sundari ||

सर्वकायनियन्त्री च सर्व्वभूतेश्वरी।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि॥
sarvakāyaniyantrī ca sarvvabhūteśvarī |
anantā niṣkālā tvaṁ hi prasannā bhavasundari ||

सर्वेश्वरी सर्ववद्या अचिन्त्या परमात्मिका।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि॥
sarveśvarī sarvavadyā acintyā paramātmikā |
bhuktimuktipradā tvaṁ hi prasannā bhava sundari ||

ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमंगला।
इंद्राणी अमरावत्यामम्बिका वरूणालये॥
brahmāṇī brahmaloke tvaṁ vaikuṇṭhe sarvamaṁgalā |
iṁdrāṇī amarāvatyāmambikā varūṇālaye ||

यमालये कालरूपा कुबेरभवने शुभा।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि॥
yamālaye kālarūpā kuberabhavane śubhā |
mahānandāgnikoṇe ca prasannā bhava sundari ||

नैऋर्त्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि॥
naiṛrtyāṁ raktadantā tvaṁ vāyavyāṁ mṛgavāhinī |
pātāle vaiṣṇavīrūpā prasannā bhava sundari ||

सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी।
भद्रकाली च लंकायां प्रसन्ना भव सुन्दरि॥
surasā tvaṁ maṇidvīpe aiśānyāṁ śūladhāriṇī |
bhadrakālī ca laṁkāyāṁ prasannā bhava sundari ||

रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि॥
rāmeśvarī setubandhe siṁhale devamohinī |
vimalā tvaṁ ca śrīkṣetre prasannā bhava sundari ||

कालिका त्वं कालिघाटे कामाख्या नीलपर्वत।
विरजा ओड्रदेशे त्वं प्रसन्ना भव सुंदरि॥
kālikā tvaṁ kālighāṭe kāmākhyā nīlaparvata |
virajā oḍradeśe tvaṁ prasannā bhava suṁdari ||

वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी।
गयासुरी गयाधाम्नि प्रसन्ना भव सुंदरि॥
vārāṇasyāmannapūrṇā ayodhyāyāṁ maheśvarī |
gayāsurī gayādhāmni prasannā bhava suṁdari ||

भद्रकाली कुरूक्षेत्रे त्वंच कात्यायनी व्रजे।
माहामाया द्वारकायां प्रसन्ना भव सुन्दरि॥
bhadrakālī kurūkṣetre tvaṁca kātyāyanī vraje |
māhāmāyā dvārakāyāṁ prasannā bhava sundari ||

क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि।
महेश्वरी मथुरायां च प्रसन्ना भव सुन्दरि॥
kṣudhā tvaṁ sarvajīvānāṁ velā ca sāgarasya hi |
maheśvarī mathurāyāṁ ca prasannā bhava sundari ||
रामस्य जानकी त्वं च शिवस्य मनमोहिनी।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि॥
rāmasya jānakī tvaṁ ca śivasya manamohinī |
dakṣasya duhitā caiva prasannā bhava sundari ||

विष्णुभक्तिप्रदां त्वं च कंसासुरविनाशिनी।
रावणनाशिनां चैव प्रसन्ना भव सुन्दरि॥
viṣṇubhaktipradāṁ tvaṁ ca kaṁsāsuravināśinī |
rāvaṇanāśināṁ caiva prasannā bhava sundari ||

लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्सिंयुतः।
सर्वज्वरभयं नश्येत्सर्वव्याधिनिवारणम्॥
lakṣmīstotramidaṁ puṇyaṁ yaḥ paṭhedbhaksiṁyutaḥ |
sarvajvarabhayaṁ naśyetsarvavyādhinivāraṇam ||

इदं स्तोत्रं महापुण्यमापदुद्धारकारणम्।
त्रिसंध्यमेकसन्ध्यं वा यः पठेत्सततं नरः॥
idaṁ stotraṁ mahāpuṇyamāpaduddhārakāraṇam |
trisaṁdhyamekasandhyaṁ vā yaḥ paṭhetsatataṁ naraḥ ||

मुच्यते सर्व्वपापेभ्यो तथा तु सर्वसंकटात्।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले॥
mucyate sarvvapāpebhyo tathā tu sarvasaṁkaṭāt |
mucyate nātra sandeho bhuvi svarge rasātale ||

समस्तं च तथा चैकं यः पठेद्भक्तित्परः।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम्॥
samastaṁ ca tathā caikaṁ yaḥ paṭhedbhaktitparaḥ |
sa sarvaduṣkaraṁ tīrtvā labhate paramāṁ gatim ||

सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसंयुक्तः।
स तु कोटीतीर्थफलं प्राप्नोति नात्र संशयः॥
sukhadaṁ mokṣadaṁ stotraṁ yaḥ paṭhedbhaktisaṁyuktaḥ |
sa tu koṭītīrthaphalaṁ prāpnoti nātra saṁśayaḥ ||

एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा।
तस्याऽसाध्यं तु देवेशि नास्तिकिंचिज्जगत् त्रये॥
ekā devī tu kamalā yasmiṁstuṣṭā bhavetsadā |
tasyā’sādhyaṁ tu deveśi nāstikiṁcijjagat traye ||

पठनादपि स्तोत्रस्य किं न सिद्धयति भूतले।
तस्मात्स्तोत्रवरं प्रोक्तं सत्यं हि पार्वति॥
paṭhanādapi stotrasya kiṁ na siddhayati bhūtale |
tasmātstotravaraṁ proktaṁ satyaṁ hi pārvati ||

॥ इति श्रीकमला स्तोत्रं संपूर्णम्॥
|| iti śrīkamalā stotraṁ saṁpūrṇam ||

31 thoughts on “Kamalā Vidyā

  1. Respected Sanjay Rath Sir,
    Sir I am suffering from black magic spell causing insomnia. Please help me.Which mantra should I listen or recite to cure magic.Kindly suggest mantras and remedy to cure black magic
    Regards,
    Apratim Baruah

  2. Respected Gurudevji,

    Sir which Kamala Mahavidya mantra should be recited to make Venus exalted and for how many times and days during darker tithi of Mars. Please guide me

    1. Ekadashi vrata and Kamala mantra gives great bhakti which is the benefit of an exaltation of Venus. But I would do a sadhana everyday stating from the early hours of a Thursday to gain the permanent results

  3. Dear Sanjay,

    I have been practicing the siddhi mantra, but I feel like I am not pronouncing correctly “yai” which is at the end of jagatprasutyai and mahalakshmyai. May I kindly ask you to help understand how to pronounce it? Maybe it will be helpful to someone else as well. I would greatly appreciate it.

  4. Om Guruve namah
    Dear Guruji,
    Is it possible to do these mantra without Deeksha?

    Pranam
    Yugesh 🙂

  5. Hari !Namaste Prabhu! I have a question ? everyone can chant this mantra ? I have a wenus in 1 bhava in Meṣa aspect by graha dristi Rahu and Jupiter from 5 bhava .

    with regarts
    Mathura

  6. Thanks for your prompt response!

    In terms of Mantra Science, is there is a connection between Kleem Krishna Kleem and this mantra? The only thing I know is that Kleem emanated from Krishna’s flute and that if Krishna (Narayana) is Purusharth, goddess Laxmi is one of the forms of Prakirti (have I misunderstood it?) However, I don’t know if Kleem Krishna Kleem can really substitute this mantra. I read in one of your posts that Kleem Krishna Kleem is “the mantra” if no other mantra can heal a curse in a chart. So I’m wondering if Kleem Krishna Kleem can also heal a retrograde and neecha Venus.

    Could you please shed some light to clear vagueness of my understanding?

    1. kliiM क्लीं is also the kama bija and is associated with the svadhisthana chakra which giverns the six vedic seasons. It is extremely powerful and has the creative potency of the divine.
      It can activate the retas and only if this retas is upwards (urdva retas) then only can we say that it will take the kundalini to the shuddha amrta chakra through the sahasrara, else it can go down and create love for world. How we do it, with what else is what matters

  7. Sanjayji,

    Is there a particular way to chant “om aiṁ hrīṁ śrīṁ klīṁ sauḥ jagatprasutyai namaḥ”? What is the best time of the day? Should one round of this mantra always be of 108 number? Please advise.

    1. The lotus opens with the first light of the Sun, therefore early morning is the best time to chant this mantra.
      Sit facing east, use a mala (rosary) of lotus seeds and recite the mantra facing east.

    2. sauḥ is more for sansara phala, hsauḥ is better for the connection you seek. With the latter you will get very deeply connected to Jagannath through the shakti

  8. i am the new user here ,while surfing saw ur website . guru ji i have noted Siddhi Mantras,Paraṁparā Siddhi Lakṣmi and Kamala Vāsini Mantra. please tell me what is the best time to do these mantra at home ..badly in need of ur help guru ji….if i can get any email of yours where i can contact you directly please provide.
    pranam

    shivan berry

    1. The bīja ‘hrīṁ’ is the śaktī praṇava. It is a sūkṣma pañcākṣarī comprising the root sounds ह र अ ई अं (ha ra a ī aṁ). This is not the Bhuvaneśvarī mantra not the Mahāvidyā. I will do this at the appropriate time. I can understand your interest. Its power is such that this vidyā (śaktī) was responsible for saving Hinduism when Swami Vidyaranya worshipped and guided the Sringeri Math as well as the establishment of the Vijayanagara Empire. The context is too wide.

  9. Dear Gurudevji,Pranam

    Among 2 maantra with “souh” and “hasouh” which one I choose?Plz guide me.

  10. ||HARE RAMA KRSHNA||

    Respected Guru ji , Kindly guide if it is “prasidha” or “praseed” in the siddhi mantra .
    with endless regards and respects Vikas

    1. One version of the mundane mantra does use the word प्रसीद (prasīda) which is opposite of कुसीद (kusīda) – the latter measn debts and loans and so the word would imply repayment of loans and settling of every kind of debt. Basically very focusd on material wealth only. The word प्रसिद्ध (prasiddha) correctly symbolizes the purpose of the mantra as giving of siddhi which is the reason for doing a Mahavidya sadhana. You can choose either depending on your situation and desire.

  11. Gurudevji,Namasthe,

    Yesterday only I requested for this mantra and you posted on same date.I am very grateful to you.

    Jagannath sadaiva aapka saath rahe

Leave a Reply

Your email address will not be published. Required fields are marked *