Tag: Jyotirlinga

Sri Somanath Jyotirlinga

सोमनाथ ध्यान | somanātha dhyāna

ध्यायेत् महेश्वरं देवं स्वेतवर्णं चतुर्भुजं
त्रिशूलं डम्बरुं चैव खट्वाङ्गभे कपालजम्।
करेर्ददानं वरदं नागयज्ञोपवीतिनम्
भस्माभूषित सर्वाङ्गं पञ्चवक्त्रं त्रिलोचनम्॥
गिरिशं त्वं वृषारूढं शिवं त्वं सोमनाथं॥
dhyāyet maheśvaraṁ devaṁ svetavarṇaṁ caturbhujaṁ
triśūlaṁ ḍambaruṁ caiva khaṭvāṅgabhe kapālajam|
karerdadānaṁ varadaṁ nāgayajñopavītinam
bhasmābhūṣita sarvāṅgaṁ pañcavaktraṁ trilocanam||
giriśaṁ tvaṁ vṛṣārūḍhaṁ śivaṁ tvaṁ somanāthaṁ||

ॐ नमः शिवाय नमः सोमनाथाय
om namaḥ śivāya namaḥ somanāthāya

It is one of the twelve Jyotirliñga shrines of Lord Śiva. Somanāth means ‘Lord of the Moon God Soma’ or the ‘Lord of the Nectar of Immortality’ as Soma is that which keeps everything alive.