Amṛta Sañjīvana

Lord Dhanvantari gave nectar to the world and knowledge of Ayurveda to avoid and overcome disease. He is the gof of Ayurveda, the master of Atreya, the founder of Ayurveda. Since food is the root of sustenance, seeing an urn in the hands of Lord Dhanvantari, people buy utensils on धनतेरस (dhanteras), the festival celebrating Lord Dhanvantari. Dhanteras is celebrated on Kṛṣṇa pakṣa trayodaśī in Kārtika māsa. It is a five-day (pañca) dīpa utsava (lamp festival).
Day 2: Kārtika dvādasī K12 » Śrī Kāmadhenu Jayantī
Day 3: Kārtika trayodaśī K13 » Śrī Dhanvantari Jayantī
Day 4: Kārtika chaturdaśī K14 » Kālī Jayantī
Day 5: Kārtika amāvasyā K15 » Mahā Lakṣmī
During the churning of the ocean, Viṣṇu avatāra Dhanvantari had given nectar to the world thereby saving it from destruction.

Ayurveda

Śrī Dhanvantari is incarnation of Aśvinī (Dasra) avatāra. Aśvinī Kumar rule the first nakṣatra of the zodiac and exalt the Sun thereby being respected as divine physicians. Śrī Dhanvantari appeared with amṛta kalaśa (nectar pot), ayurvedic medicine, śaṅkha (conch) and chakra (discuss) in four hands. He introduced Ayurveda to bhūloka.
Ayurveda tradition: Origin Brahmā composed Ayurveda in 100,000 śloka
→ taught Aśvinī Kumara (Nakṣatra №1 of natural zodiac and maps to lagna nakṣatra)
→ taught Devarāja Indra (Lagna, East digpāla)
→ taught Dhanvantari

amṛtasañjīvana dhanvantaristotram

अमृतसञ्जीवन धन्वन्तरिस्तोत्रम्

नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय।
नमो नमो विश्वसृजेश्वराय नमो नमो नमो मुक्तिवरप्रदाय॥ १॥
namo namo viśvavibhāvanāya
namo namo lokasukhapradāya |
namo namo viśvasṛjeśvarāya
namo namo namo muktivarapradāya 1

नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय॥ २॥
namo namaste’khilalokapāya
namo namaste’khilakāmadāya |
namo namaste’khilakāraṇāya
namo namaste’khilarakṣakāya 2

नमो नमस्ते सकलार्त्रिहर्त्रे नमो नमस्ते विरुजः प्रकर्त्रे।
नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे॥ ३॥
namo namaste sakalārtrihartre
namo namaste virujaḥ prakartre |
namo namaste’khilaviśvadhartre
namo namaste’khilalokabhartre 3

सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते।
sṛṣṭaṁ deva carācaraṁ jagadidaṁ brahmasvarūpeṇa te
sarvaṁ tatparipālyate jagadidaṁ viṣṇusvarūpeṇa te |

विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय॥ ४॥
viśvaṁ saṁhriyate tadeva nikhilaṁ rudrasvarūpeṇa te
saṁsicyāmṛtaśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya 4

यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत्।
yo dhanvantarisaṁjñayā nigaditaḥ kṣīrābdhito niḥsṛto
hastābhyāṁ janajīvanāya kalaśaṁ pīyūṣapūrṇaṁ dadhat |

आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय॥ ५॥
āyurvedamarīracajjanarujāṁ nāśāya sa tvaṁ mudā
saṁsicyāmṛtaśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya 5

स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसंमोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम्।
strīrūpaṁ varabhūṣaṇāmbaradharaṁ trailokyasaṁmohanaṁ
kṛtvā pāyayati sma yaḥ suragaṇānpīyūṣamatyuttamam |

चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय॥ ६॥
cakre daityagaṇān sudhāvirahitān saṁmohya sa tvaṁ mudā
saṁsicyāmṛtaśīkarairhara mahāriṣṭaṁ ciraṁ jīvaya 6

चाक्षुषोदधिसम्प्लाव भूवेदप झषाकृते।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ ७॥
cākṣuṣodadhisamplāva bhūvedapa jhaṣākṛte |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 7

पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ ८॥
pṛṣṭhamandaranirghūrṇanidrākṣa kamaṭhākṛte |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 8

धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ ९॥
dharoddhāra hiraṇyākṣaghāta kroḍākṛte prabho |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 9

भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १०॥
bhaktatrāsavināśāttacaṇḍatva nṛhare vibho |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 10

याञ्चाच्छलबलित्रासमुक्तनिर्जर वामन।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ ११॥
yāñcācchalabalitrāsamuktanirjara vāmana |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 11

क्षत्रियारण्यसञ्छेदकुठारकररैणुक।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १२॥
kṣatriyāraṇyasañchedakuṭhārakararaiṇuka |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 12

रक्षोराजप्रतापाब्धिशोषणाशुग राघव।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १३॥
rakṣorājapratāpābdhiśoṣaṇāśuga rāghava |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 13

भूभरासुरसन्दोहकालाग्ने रुक्मिणीपते।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १४॥
bhūbharāsurasandohakālāgne rukmiṇīpate |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 14

वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक्।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १५॥
vedamārgaratānarhavibhrāntyai buddharūpadhṛk |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 15

कलिवर्णाश्रमास्पष्टधर्मर्द्द्यै कल्किरूपभाक्।
सिञ्च सिञ्चामृतकणैः चिरं जीवय जीवय॥ १६॥
kalivarṇāśramāspaṣṭadharmarddyai kalkirūpabhāk |
siñca siñcāmṛtakaṇaiḥ ciraṁ jīvaya jīvaya 16

असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय॥ १७॥
asādhyāḥ kaṣṭasādhyā ye mahārogā bhayaṅkarāḥ |
chindhi tānāśu cakreṇa ciraṁ jīvaya jīvaya 17

अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान्।
भिन्धि भिन्धि गदाघातैः चिरं जीवय जीवय॥ १८॥
alpamṛtyuṁ cāpamṛtyuṁ mahotpātānupadravān |
bhindhi bhindhi gadāghātaiḥ ciraṁ jīvaya jīvaya 18

अहं न जाने किमपि त्वदन्यत् समाश्रये नाथ पदाम्बुजं ते।
कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम्॥ १९॥
ahaṁ na jāne kimapi tvadanyat
samāśraye nātha padāmbujaṁ te |
kuruṣva tadyanmanasīpsitaṁ te
sukarmaṇā kena samakṣamīyām 19

त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः।
विद्याहिनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव॥ २०॥
tvameva tāto jananī tvameva
tvameva nāthaśca tvameva bandhuḥ |
vidyāhināgārakulaṁ tvameva
tvameva sarvaṁ mama devadeva 20

न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम्।
तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान्॥ २१॥
na me’parādhaṁ pravilokaya prabho’-
parādhasindhośca dayānidhistvam |
tātena duṣṭo’pi sutaḥ surakṣyate
dayālutā te’vatu sarvadā’smān 21

अहह विस्मर नाथ न मां सदा करुणया निजया परिपूरितः।
भुवि भवान् यदि मे न हि रक्षकः कथमहो मम जीवनमत्र वै॥ २२॥
ahaha vismara nātha na māṁ sadā
karuṇayā nijayā paripūritaḥ |
bhuvi bhavān yadi me na hi rakṣakaḥ
kathamaho mama jīvanamatra vai 22

दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्योः करालम्।
निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम्॥ २३॥
daha daha kṛpayā tvaṁ vyādhijālaṁ viśālaṁ
hara hara karavālaṁ cālpamṛtyoḥ karālam |
nijajanaparipālaṁ tvāṁ bhaje bhāvayālaṁ
kuru kuru bahukālaṁ jīvitaṁ me sadā’lam 23

क्लीं श्रीं क्लीं श्रीं नमो भगवते
जनार्दनाय सकलदुरितानि नाशय नाशय।
क्ष्रौं आरोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि स्वाहा ॥ २४॥
klīṁ śrīṁ klīṁ śrīṁ namo bhagavate
janārdanāya sakaladuritāni nāśaya nāśaya |
kṣrauṁ ārogyaṁ kuru kuru hrīṁ dīrghamāyurdehi svāhā 24


॥ फलश्रुतिः॥
phalaśrutiḥ

अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम्॥ २५॥
asya dhāraṇato jāpādalpamṛtyuḥ praśāmyati |
garbharakṣākaraṁ strīṇāṁ bālānāṁ jīvanaṁ param 25

सर्वे रोगाः प्रशाम्यन्ति सर्वा बाधा प्रशाम्यति।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम्॥ २६॥
sarve rogāḥ praśāmyanti sarvā bādhā praśāmyati |
kudṛṣṭijaṁ bhayaṁ naśyet tathā pretādijaṁ bhayam 26

॥ इति सुदर्शनसंहितोक्तं अमृतसञ्जीवन धन्वन्तरि स्तोत्रम्॥
iti sudarśanasaṁhitoktaṁ amṛtasañjīvana dhanvantari stotram

Leave a Reply

Your email address will not be published. Required fields are marked *