Bondage Freedom

Ketu as the mokṣa-karaka is the giver of emancipation of every kind. Most astrologers only look at the spiritual aspect of freedom from rebirth, which truly is the penultimate goal. But there are many types of bondages and one seeks freedom from these or protection from it. Something like jail term for something wrong done or being trapped when you are not the one who committed the crime.

Either way, you need Gaṇeśa as the devatā of ‘Ketu’ for this freedom activation. And the specific form is a little Gaṇeśa (bāla gaṇeśa) as the affection of a little one is unconditional.

This mantra is meant to bring the benediction that breaks the bondage and forgives the sins.

रायस्पोषस्यददिता निधिदो रत्नधातुमान् रक्षोहणो बलगहनो वक्रतुण्डाय हुं॥
rāyaspoṣasyadaditā nidhido ratnadhātumān rakṣohaṇo balagahano vakratuṇḍāya huṁ||

Instructions
Recite seven mālā (rounds of 108 beads) of this mantra everyday for 21 days. After mantra japa, recite the following Gaṇeśa Kavacha stotra once.
Preferably try to get a rosary of yellow turmeric beads. If not available, then use a rudraksa mala.
Sit facing east while doing this mantra
Take a shower/bath before this mantra and do not eat anything until the prayer is complete

|| śrīgaṇeśakavacam ||

श्रीगणेशाय नमः॥ śrīgaṇeśāya namaḥ ||
गौर्युवाच।
एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो।
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम॥ १॥
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि॥ २॥
gauryuvāca |
eṣo’ticapalo daityānbālye’pi nāśayatyaho |
agre kiṁ karma karteti na jāne munisattama || 1||
daityā nānāvidhā duṣṭāḥ sādhudevadruhaḥ khalāḥ |
ato’sya kaṇṭhe kiṁcittvaṁ rakṣārthaṁ baddhumarhasi || 2||
मुनिरुवाच।
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम्‌।
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा॥ ३॥
विनायकः शिखां पातु परमात्मा परात्परः।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः॥ ४॥
ललाटं कश्यपः पातु भृयुगं तु महोदर।
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥ ५॥
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः।
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा॥ ६॥
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः।
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः॥ ७॥
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः।
हृदयं गणनाथस्तु हेरंबो जठरं महान्‌॥ ८॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः।
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः॥ ९॥
गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान्‌।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु॥ १०॥
muniruvāca |
dhyāyetsiṁhahataṁ vināyakamamuṁ digbāhumādye yuge
tretāyāṁ tu mayūravāhanamamuṁ paṅbāhukaṁ siddhidam |
dvāpāre tu gajānanaṁ yugabhujaṁ raktāṅgarāgaṁ vibhum
turye tu dvibhujaṁ sitāṅgaruciraṁ sarvārthadaṁ sarvadā || 3||
vināyakaḥ śikhāṁ pātu paramātmā parātparaḥ |
atisundarakāyastu mastakaṁ sumahotkaṭaḥ || 4||
lalāṭaṁ kaśyapaḥ pātu bhṛyugaṁ tu mahodara |
nayane bhālacandrastu gajāsyastvoṣṭhapallavau || 5||
jihvāṁ pātu gaṇakrīḍaścibukaṁ girijāsutaḥ |
vācaṁ vināyakaḥ pātu dantān rakṣatu vighnahā || 6||
śravaṇau pāśapāṇistu nāsikāṁ cintitārthadaḥ |
gaṇeśastu mukhaṁ kaṇṭhaṁ pātu devo gaṇañjajayaḥ || 7||
skandhau pātu gajaskandhaḥ stanau vighnavināśanaḥ |
hṛdayaṁ gaṇanāthastu heraṁbo jaṭharaṁ mahān || 8||
dharādharaḥ pātu pārśvau pṛṣṭhaṁ vighnaharaḥ śubhaḥ |
liṅgaṁ guhyaṁ sadā pātu vakratuṇḍo mahābalaḥ || 9||
gaṇakrīḍo jānusaṅghe urū maṅgalamūrtimān |
ekadanto mahābuddhiḥ pādau gulphau sadā’vatu || 10||
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः।
अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः॥ ११॥
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु॥ १२॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु।
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः॥१३॥
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः॥ १४॥
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत्‌॥ १५॥
राक्षसासुरवेतालग्रहभूतपिशाचतः।
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः॥ १६॥
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम्‌।
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन्‌॥ १७॥
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा।
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु॥ १८॥
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः।
न भयं जायते तस्य  यक्षरक्षःपिशाचतः॥ १८॥
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत्‌।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्‌॥ २०॥
kṣipraprasādano bāhū pāṇī āśāprapūrakaḥ |
aṅgulīśca nakhānpātu padmahaso’rināśanaḥ || 11||
sarvāṅgāni mayūreśo viśvavyāpī sadā’vatu |
anuktamapi yatsthānaṁ dhūmraketuḥ sadā’vatu || 12||
āmodastvagrataḥ pātu pramodaḥ pṛṣṭhato’vatu |
prācyāṁ rakṣatu buddhīśa āgneyāṁ siddhidāyakaḥ ||13||
dakṣiṇāsyāmumāputro nairṛtyāṁ tu gaṇeśvaraḥ |
pratīcyāṁ vighnahartā’vyādvāyavyāṁ gajakarṇakaḥ || 14||
kauberyāṁ nidhipaḥ pāyādīśānyāmīśanandanaḥ |
divā’vyādekadantastu rātrau sandhyāsu vighnahṛt || 15||
rākṣasāsuravetālagrahabhūtapiśācataḥ |
pāśāṅkuśadharaḥ pātu rajaḥsattvatamaḥ smṛtiḥ || 16||
jñānaṁ dharmaṁ ca lakṣmīṁ ca lajjāṁ kīrti tathā kulam |
vapurdhanaṁ ca dhānyaṁ ca gṛhāndārānsutānsakhīn || 17||
sarvāyudhadharaḥ pautrān mayūreśo’vatātsadā |
kapilo’jādikaṁ pātu gajāśvānvikaṭo’vatu || 18||
bhūrjapatre likhitvedaṁ yaḥ kaṇṭhe dhārayetsudhīḥ |
na bhayaṁ jāyate tasya  yakṣarakṣaḥpiśācataḥ || 18||
trisandhyaṁ japate yastu vajrasāratanurbhavet |
yātrākāle paṭhedyastu nirvighnena phalaṁ labhet || 20||
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम्‌।
मारणोच्चाटकर्षस्तम्भमोहनकर्मणि॥ २१॥
सप्तवारं जपेदेतद्दिनानामेकविंशतिम्‌।
तत्तत्फलवाप्नोति साधको नात्रसंशयः॥२२॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः।
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत्‌॥ २३॥
राजदर्शनवेलायां पठेदेतत्त्रिवारतः।
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत्‌॥ २४॥
इदं गणेशकवचं कश्यपेन समीरितम्‌।
मुद्गलाय च तेनाथ माण्डव्याय महर्षये॥ २५॥
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम्‌।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम्‌॥ २६॥
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित्‌।
राक्षसासुरवेतालदैत्यदानवसम्भवा॥ २७॥
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम्‌॥
yuddhakāle paṭhedyastu vijayaṁ cāpnuyāddrutam |
māraṇoccāṭakarṣastambhamohanakarmaṇi || 21||
saptavāraṁ japedetaddinānāmekaviṁśatim |
tattatphalavāpnoti sādhako nātrasaṁśayaḥ ||22||
ekaviṁśativāraṁ ca paṭhettāvaddināni yaḥ |
kārāgṛhagataṁ sadyorājñā vadhyaṁ ca mocayet || 23||
rājadarśanavelāyāṁ paṭhedetattrivārataḥ |
sa rājasaṁ vaśaṁ nītvā prakṛtīśca sabhāṁ jayet || 24||
idaṁ gaṇeśakavacaṁ kaśyapena samīritam |
mudgalāya ca tenātha māṇḍavyāya maharṣaye || 25||
mahyaṁ sa prāha kṛpayā kavacaṁ sarvasiddhidam |
na deyaṁ bhaktihīnāya deyaṁ śraddhāvate śubham || 26||
yasyānena kṛtā rakṣā na bādhāsya bhavetkvacit |
rākṣasāsuravetāladaityadānavasambhavā || 27||
iti śrīgaṇeśapurāṇe uttarakhaṇḍe bālakrīḍāyāṁ
ṣaḍaśītitame’dhyāye gaṇeśakavacaṁ sampūrṇam ||

2 thoughts on “Bondage Freedom

Leave a Reply

Your email address will not be published. Required fields are marked *