Sapta Sloki Gita

Saptasloki gītā refers to seven śloka of the Bhagavat gītā considered most auspicious. These śloka map directly to seven weekday planets which related to about birth and karma. The first śloka is for the Sun, second for Moon and so on till the seventh for Saturn. One who recites these seven śloka everyday will be able to overcome major problems and will live a good life.

These seven ślokas can be written on seven pieces of paper, folded and used during a praśna chart. After praying sincerely to Krishna with dvādasākṣari mantra pick up one folded paper. That śloka will be the remedy and will also indicate the Graha which is causing the problem.

Try it please and let me know your experience.

श्री गणेशाय नमः।
śrī gaṇeśāya namaḥ |

Sun
Sunday, Leo
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्‌।
यः प्रयाति त्यजन्देहं स याति परमां गतिम्‌॥ ८-१३॥
omityekākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandehaṁ sa yāti paramāṁ gatim || 8-13||
Moon
Monday, Cancer
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ ११-३६॥
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca |
rakṣāṁsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṅghāḥ || 11-36||
Mars
Tuesday, Aries, Scorpio
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्‌।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ १३-१४॥
sarvataḥ pāṇipādaṁ tatsarvato’kṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || 13-14||
Mercury
Wednesday, Gemini, Virgo
कविं पुराणमनुशासितार-
मणोरणीयंसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात्‌॥ ८-९॥
kaviṁ purāṇamanuśāsitāra-
maṇoraṇīyaṁsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpa-
mādityavarṇaṁ tamasaḥ parastāt || 8-9||
Jupiter
Thursday, Sagittarius, Pisces
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्‌॥ १५-१॥
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam |
chandāṁsi yasya parṇāni yastaṁ veda sa vedavit || 15-1||
Venus
Friday, Taurus, Libra
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्‌॥ १५-१५॥
sarvasya cāhaṁ hṛdi sanniviṣṭo
mattaḥ smṛtirjñānamapohanañca |
vedaiśca sarvairahameva vedyo
vedāntakṛdvedavideva cāham || 15-15||
Saturn
Saturday, Capricorn, Aquarius
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ ९-३४॥
manmanā bhava madbhakto madyājī māṁ namaskuru |
māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ || 9-34||

इति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
सप्तश्लोकी गीता सम्पूर्णा॥
iti śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṁ yogaśāstre śrīkṛṣṇārjunasaṁvāde
saptaślokī gītā sampūrṇā ||

Leave a Reply

Your email address will not be published. Required fields are marked *