Tripurā devī

Tripurā devī is associated with Mercury. The seventh bhāva from the signs of Mercury are owned by Jupiter Tripurā devī and is worshipped on Thursdays instead of Wednesdays (Mercury). Tripura hṛdaya is the three syllables ऐं क्लीं सौः (aiṁ klīṁ sauḥ) and the Agni Purāṇa recommends Her worship with these bīja.

Bhava Sagara

[youtube aODy6QwBaTU]

Jaya Jagadishwari

[youtube BNcSVH0fqiM]

Dubai Workshop

Jyotiṣa in Everyday Life
Speaker: Pt. Sanjay Rath

Dubai Workshop Schedule

Friday, 4th February, 2011

AM: 9.00 – 11.45: Vedic Remedies: Gemstones & Mantra
PM: 1.30 – 5.30: Image Building through Āruḍha

Understanding the real power of good quality gemstones, their appropriate size and the metal to wear them in as well as the right finger for the achievement of the purpose of wearing. Learn the Navagraha mantra for a happy life. Using pañcāṅga of birth for simple daily remedies.
Both corporate and personal image building using appropriate time and the remedies taught in the morning.

Vedic Gaṇeśa Mantra

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं