By Adi Sankaracharya Bhagavatpada
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्॥ १॥
bhaje vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ
svabhaktacittaraṁjanaṁ sadaiva nandanandanam |
supicchagucchamastakaṁ sunādaveṇuhastakaṁ
anaṁgaraṁgasāgaraṁ namāmi kṛṣṇanāgaram || 1||
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्॥ २॥
manojagarvamocanaṁ viśālalolalocanaṁ
vidhūtagopaśocanaṁ namāmi padmalocanam |
karāravindabhūdharaṁ smitāvalokasundaraṁ
mahendramānadāraṇaṁ namāmi kṛṣṇāvāraṇam || 2||
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम्।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्॥ ३।
kadambasūnakuṇḍalaṁ sucārugaṇḍamaṇḍalaṁ
vrajāṁganaikavallabhaṁ namāmi kṛṣṇadurlabham |
yaśodayā samodayā sagopayā sanandayā
yutaṁ sukhaikadāyakaṁ namāmi gopanāyakam || 3|
सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम्।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्॥ ४॥
sadaiva pādapaṁkajaṁ