Śrī Bhairava (Kāla)

Bhairava represents Śiva as Kāla rūpa (time). From the guṇa viewpoint this काल Kāla क (ka) prajāpati, आ (ā vāsudeva) and ल (la laya). But from the vāra viewpoint, Bhairava expands into the eight directions of the kālachakra. The first represents time unrestricted, and the remaining seven are the energy as manifesting through the sapta-vāra (weekdays).
भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः।
मूढास्तेवै न जानन्ति मोहिताः शिवमायया।
bhairavaḥ pūrṇarūpohi śaṅkarasya parātmanaḥ |
mūḍhāstevai na jānanti mohitāḥ śivamāyayā |

Bhairava is the complete form (time eternal) of Śaṅkara and is Paramātmā. Those of dull wit cannot comprehend this as they are deluded by the māyā of Śiva.

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः।
om haṁ ṣaṁ naṁ gaṁ kaṁ saṁ khaṁ mahākālabhairavāya namaḥ |

With the eight bīja mahākāla-bhairava manifests and we pray (namaḥ).
ॐ oṁ Time » Bhairava
हं haṁ » Sunday
षं ṣaṁ » Monday
नं naṁ » Tuesday
गं gaṁ » Wednesday
कं kaṁ » Thursday
सं saṁ » Friday
खं khaṁ » Saturday
Thereafter the dhyāna for each of the bhairava and their mantra are given.

For those who do the oṁkāra dhyana, for all days i.e. not doing for specific chart but everything like a sadhu, this is the dhyana as given in the four lines of (1)
अष्टभैरव ध्यानम्। aṣṭabhairava dhyānam |
Names of Eight Bhairava
असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः।
कपालीभीषणश्चैव संहारश्चाष्टभैरवम्।
asitāṅgoruruścaṇḍaḥ krodhaśconmattabhairavaḥ |
kapālībhīṣaṇaścaiva saṁhāraścāṣṭabhairavam |

For omkara ~ Asitanga Bhairava
असिताङ्गभैरव ध्यानम्।
रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं
अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम्।
निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं
वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम्। १
asitāṅgabhairava dhyānam |
raktajvālajaṭādharaṁ śaśiyutaṁ raktāṅga tejomayaṁ
aste śūlakapālapāśaḍamaruṁ lokasya rakṣākaram |
nirvāṇaṁ śunavāhanantrinayanamānandakolāhalaṁ
vande bhūtapiśācanātha vaṭukaṁ kṣetrasya pālaṁ śivam | 1

रूरुभैरव ध्यानम्। Sunday
निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं
हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम्।
भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं
वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि।२
rūrubhairava dhyānam | Sunday
nirvāṇaṁ nirvikalpaṁ nirūpajamalaṁ nirvikāraṁ kṣakāraṁ
huṅkāraṁ vajradaṁṣṭraṁ hutavahanayanaṁ raudramunmattabhāvam |
bhaṭkāraṁ bhaktanāgaṁ bhṛkuṭitamukhaṁ bhairavaṁ śūlapāṇiṁ
vande khaḍgaṁ kapālaṁ ḍamarukasahitaṁ kṣetrapālannamāmi |2

चण्डभैरव ध्यानम्।Monday
बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं
दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम्।
शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां
सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम्।३
caṇḍabhairava dhyānam |Monday
bibhrāṇaṁ śubhravarṇaṁ dviguṇadaśabhujaṁ pañcavaktrantrinetraṁ
dānañchatrenduhastaṁ rajatahimamṛtaṁ śaṅkhabheṣasyacāpam |
śūlaṁ khaḍgañca bāṇaṁ ḍamarukasikatāvañcimālokya mālāṁ
sarvābhītiñca dorbhīṁ bhujatagiriyutaṁ bhairavaṁ sarvasiddhim |3

क्रोधभैरव ध्यानम्।Tuesday
उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं
भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे।
नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं
बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत्।४
krodhabhairava dhyānam |Tuesday
udyadbhāskararūpanibhantrinayanaṁ raktāṅga rāgāmbujaṁ
bhasmādyaṁ varadaṁ kapālamabhayaṁ śūlandadhānaṁ kare |
nīlagrīvamudārabhūṣaṇaśataṁ śanteśu mūḍhojjvalaṁ
bandhūkāruṇa vāsa astamabhayaṁ devaṁ sadā bhāvayet |4

उन्मत्तभैरव ध्यानम्।Wednesday
एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं
कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम्।
चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं
कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि।५
unmattabhairava dhyānam |Wednesday
ekaṁ khaṭvāṅgahastaṁ punarapi bhujagaṁ pāśamekantriśūlaṁ
kapālaṁ khaḍgahastaṁ ḍamarukasahitaṁ vāmahaste pinākam |
candrārkaṁ ketumālāṁ vikṛtisukṛtinaṁ sarvayajñopavītaṁ
kālaṁ kālāntakāraṁ mama bhayaharaṁ kṣetrapālannamāmi |5

कपालभैरव ध्यानम्।Thursday
वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं
दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च।
दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं
हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम्।६
kapālabhairava dhyānam |Thursday
vande bālaṁ sphaṭikasadṛśaṁ kumbhalollāsivaktraṁ
divyākalpaiphaṇimaṇimayaikiṅkiṇīnūpurañca |
divyākāraṁ viśadavadanaṁ suprasannaṁ dvinetraṁ
hastādyāṁ vā dadhānāntriśivamanibhayaṁ vakradaṇḍau kapālam |6

भीषणभैरव ध्यानम्।Friday
त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम्।
कपालं शूलहस्तञ्च वरदाभयपाणिनम्
सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम्।
रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम्।
नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम्
नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम्।
नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम्
नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम्।
किङ्किणीमालिका भूष्यं भीमरूपं भयावहम्।७
bhīṣaṇabhairava dhyānam |Friday
trinetraṁ raktavarṇañca sarvābharaṇabhūṣitam |
kapālaṁ śūlahastañca varadābhayapāṇinam
savye śūladharaṁ bhīmaṁ khaṭvāṅgaṁ vāmakeśavam |
raktavastraparidhānaṁ raktamālyānulepanam |
nīlagrīvañca saumyañca sarvābharaṇabhūṣitam
nīlamekha samākhyātaṁ kūrcakeśantrinetrakam |
nāgabhūṣañca raudrañca śiromālāvibhūṣitam
nūpurasvanapādañca sarpa yajñopavītinam |
kiṅkiṇīmālikā bhūṣyaṁ bhīmarūpaṁ bhayāvaham |7

संहारभैरव ध्यानम्।Saturday
एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा।
डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम्
धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा।
वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा
नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम्।
कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा
श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम्।
सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम्।८
saṁhārabhairava dhyānam |Saturday
ekavaktrantrinetrañca hastayo dvādaśantathā |
ḍamaruñcāṅkuśaṁ bāṇaṁ khaḍgaṁ śūlaṁ bhayānvitam
dhanurbāṇa kapālañca gadāgniṁ varadantathā |
vāmasavye tu pārśvena āyudhānāṁ vidhantathā
nīlamekhasvarūpantu nīlavastrottarīyakam |
kastūryādi nilepañca śvetagandhākṣatantathā
śvetārka puṣpamālāñca trikoṭyaṅgaṇasevitām |
sarvālaṅkāra saṁyuktāṁ saṁhārañca prakīrtitam |8

नमस्कार मन्त्रः namaskāra mantraḥ

OmKara
ॐ श्रीभैरव्यै नमः
om śrībhairavyai namaḥ
Sunday
ॐ सिं सिंहभैरव्यै नमः
om siṁ siṁhabhairavyai namaḥ
Monday
ॐ मं महाभैरव्यै नमः
om maṁ mahābhairavyai namaḥ
Tuesday
ॐ धूं धूम्रभैरव्यै नमः
om dhūṁ dhūmrabhairavyai namaḥ
Wednesday
ॐ उं उन्मत्तभैरव्यै नमः
om uṁ unmattabhairavyai namaḥ
Thursday
ॐ भीं भीमभैरव्यै नमः
om bhīṁ bhīmabhairavyai namaḥ
Friday
ॐ वं वशीकरणभैरव्यै नमः
om vaṁ vaśīkaraṇabhairavyai namaḥ
Saturday
ॐ मों मोहनभैरव्यै नमः
om moṁ mohanabhairavyai namaḥ

To be continued …

Leave a Reply

Your email address will not be published. Required fields are marked *