Category: Spirituality

Ganapati – Rig Veda

Ṛk Veda Maṇḍala 2, Hymn 24, Śloka 1

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस् पत आ नः षृण्वन्नूतिभिः सीद सादनम्॥
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam|
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam ||

Try saying each word group 12 times …8 groups

||
Then recite the full śloka-mantra 108 times. In this say ‘auṁ’ loudly (long) first and then in next breath say full śloka once.
You should be able to sing this in 10-20 days if you try hard.

Forgiveness Prayer

Instruction: This is to be recited 1 (one) times while bowing to Lord Śiva.

Gopāla Mantra

Viniyoga:
ॐ अस्य श्री गोपाल मन्त्रस्य नारद ऋषि विराट् छन्दस् गोपाल-कृष्ण देवत काम बीज स्वाहा शक्ति ममाभीष्ट सिद्धये जपे विनियोगः
om asya śrī gopāla mantrasya nārada ṛṣi virāṭ chandas gopāla-kṛṣṇa devata kāma bīja svāhā śakti mamābhīṣṭa siddhaye jape viniyogaḥ

Mantra:
गोपिजनवल्लभाय स्वाहा
gopijanavallabhāya svāhā

Lupta bīja: Hidden i.e.

Sri Somanath Jyotirlinga

सोमनाथ ध्यान | somanātha dhyāna

ध्यायेत् महेश्वरं देवं स्वेतवर्णं चतुर्भुजं
त्रिशूलं डम्बरुं चैव खट्वाङ्गभे कपालजम्।
करेर्ददानं वरदं नागयज्ञोपवीतिनम्
भस्माभूषित सर्वाङ्गं पञ्चवक्त्रं त्रिलोचनम्॥
गिरिशं त्वं वृषारूढं शिवं त्वं सोमनाथं॥
dhyāyet maheśvaraṁ devaṁ svetavarṇaṁ caturbhujaṁ
triśūlaṁ ḍambaruṁ caiva khaṭvāṅgabhe kapālajam|
karerdadānaṁ varadaṁ nāgayajñopavītinam
bhasmābhūṣita sarvāṅgaṁ pañcavaktraṁ trilocanam||
giriśaṁ tvaṁ vṛṣārūḍhaṁ śivaṁ tvaṁ somanāthaṁ||

ॐ नमः शिवाय नमः सोमनाथाय
om namaḥ śivāya namaḥ somanāthāya

It is one of the twelve Jyotirliñga shrines of Lord Śiva. Somanāth means ‘Lord of the Moon God Soma’ or the ‘Lord of the Nectar of Immortality’ as Soma is that which keeps everything alive.

Śrī Akṣobhya

The word akṣobhya means immovable or imperturbable and is the opposite of kṣobha which means shaking, agitation and disturbance, tossing, trembling or emotional. Thus akṣobhya refers to that state of perfect calmness achieved as a result of perfect knowledge.
Ṣaḍākṣarī Mantra
In the Buddhist tradition, he is one of the five transcendent (tathāgata) buddhas. Tathāgata refers to the principal lord of a Buddha clan (there are five such lineages). Akṣobhya is lord of the vajra lineage (or Vajrāyana Buddhism). Just like the lord of the eastern direction Indra (Śakra), he rides an elephant.