Tag: Ganesha

Various Ganesha Mantra

Various Bija Mantra for Ganesha. Note that the dhyana bija is the second syllable like गं (gaṁ) or गः (gaḥ).

Ganesh Vidya Yantra

The Ganesha yantra is drawn based on the teachings of Sri Narada in the ‘Ganesha dvadasanama stotra’. The twelve petal  lotus is symbolic of the heart lotus and the door of this heart lotus is guarded by Ganesha.

Ucchista Ganesha

This is the dancing form of Ganesha and the meditation etc, visualize Ganesha in a rather jovial, compromising mood. Ucchista Ganesha is worshiped to remove domestic disharmony and the relationship with spouse is improved. All sorts of troubles with in-laws etc vanish and the family gets together and lives happily. For the last two decades we have advised the placing of a statue of dancing Ganesha (idol) near the headstand of the bed and the relationship between couples has improved.

Vedic Gaṇeśa Mantra

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं