Category: Spirituality

Gaurī mantra

Six akṣara Gourī mantra – Agni Purāṇa

ॐ ह्रीं गौर्यै नमः।
om hrīṁ gauryai namaḥ
Śaktī Shrines of Orissa

Adi Śaktī Tārā Tārini Hill Shrine (stana pīṭha – breasts of the Goddess) – Purnagiri, Ganjam District
Ambikā – Baripada
Baralā Devī – Kandhmal
Bhadrakālī – Bhadrak
Bhagavati – Banpur, Sonepur
Bhairavī Temple – Ganjam
Birajā – Jajpur
Budhi Samalei (Samaleśvarī) – Sambalpur
Caṇḍī – Cuttack
Gourī – Bhubaneswar
Hinguli – Talcher
Kali – Kalijai Island, Chilika lake
Kanta Devī – Sanjal village of Bonai
Kichakeśvarī – Khiching
Lankeśvarī – Junagarh
Mahāmāyī – Berhampur
Majhighariani – Rayagada
Maṅgala – Kakatpur
Manikeswari

Tripurā devī

Tripurā devī is associated with Mercury. The seventh bhāva from the signs of Mercury are owned by Jupiter Tripurā devī and is worshipped on Thursdays instead of Wednesdays (Mercury). Tripura hṛdaya is the three syllables ऐं क्लीं सौः (aiṁ klīṁ sauḥ) and the Agni Purāṇa recommends Her worship with these bīja.

Vedic Gaṇeśa Mantra

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं

Bhavāni Aṣṭakam

॥ भवान्यष्टकम्‌॥
|| bhavānyaṣṭakam ||

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ १॥
na tāto na mātā na bandhurna dātā na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva gatistvaṁ gatistvaṁ tvamekā bhavāni || 1||

भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं  गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ २॥
bhavābdhāvapāre mahāduḥkhabhīru papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ  gatistvaṁ gatistvaṁ tvamekā bhavāni || 2||

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्‌।

Tārā Tārinī: Breast of Sati

The tradition of Shakti worship in India can be traced back to the period of antiquity. Shakti is the mother of Universe the highest primal power transferred to powerful Goddess representing the creative force, Matrika, later developed to Shakti or Prakriti under various names of Sati or Devi (Durga / Parvati)ad depicted in Puranas and other historical books of classical tantra literature.