Chinnamastā

Chinnamastā छिन्नमस्ता

Introduction [Wiki]

Chhinnamasta (Sanskrit: छिन्नमस्ता, Chinnamastā, “She whose head is severed”), often spelled Chinnamasta and also called Chhinnamastika and Prachanda Chandika, is one of the Mahavidyas, ten Tantric goddesses and a ferocious aspect of Devi, the Hindu Divine Mother. Chhinnamasta can be easily identified by her fearsome iconography. The self-decapitated goddess holds her own severed head in one hand, a scimitar in another. Three jets of blood spurt out of her bleeding neck and are drunk by her severed head and two attendants. Chhinnamasta is usually depicted standing on a copulating couple.

Chhinnamasta is associated with the concept of self-sacrifice as well as the awakening of the kundalini – spiritual energy. She is considered both as a symbol of self-control on sexual desire as well as an embodiment of sexual energy, depending upon interpretation. She symbolizes both aspects of Devi: a life-giver and a life-taker. Her legends emphasize her sacrifice – sometimes with a maternal element, her sexual dominance and her self-destructive fury. Though she enjoys patronage as part of the Mahavidyas, her individual temples – mostly found in Northern India and Nepal – and individual public worship is rare, due to her ferocious nature and her reputation of being dangerous to approach and worship. Her individual worship is restricted to heroic, Tantric worship by Tantrikas, yogis and world renouncers.

Chhinnamasta is recognized by both Hindus and Buddhists. She is closely related to Chinnamunda – the severed-headed form of the Tibetan Buddhist goddess Vajrayogini. More at wiki

MantraDhyāna108 P1108 P2108 P3
सिद्धि मन्त्र | siddhi mantra

ॐ श्रीं ह्रीं ह्रीं ऐं वज्रवैरोचनीये ह्रीं ह्रीं फट् स्वाहा। १७ अक्षर सिद्धि मन्त्र
om śrīṁ hrīṁ hrīṁ aiṁ vajravairocanīye hrīṁ hrīṁ phaṭ svāhā| 17 akṣara siddhi mantra

ॐ श्रीं ह्रीं हूं ऐं वज्रवैरोचनीये हूं हूं फट् स्वाहा। १७ अक्षर मारण मन्त्र
om śrīṁ hrīṁ hūṁ aiṁ vajravairocanīye hūṁ hūṁ phaṭ svāhā| 17 akṣara māraṇa mantra

ॐ श्रीं ह्रीं ह्रूं ऐं वज्रवैरोचनीये हुं फट् स्वाहा। १६ अक्षर दमन मन्त्र
om śrīṁ hrīṁ hrūṁ aiṁ vajravairocanīye huṁ phaṭ svāhā| 16 akṣara damana mantra

षड्कर्म मन्त्र | ṣaḍkarma mantra

श्रीं ऐं क्लीं सौः श्रीं ह्रीं क्लीं ऐं हौं
śrīṁ aiṁ klīṁ sauḥ śrīṁ hrīṁ klīṁ aiṁ hauṁ

ॐ क्रीं स्त्रीं क्रों
om krīṁ strīṁ kroṁ

ईं हुं फट्
īṁ huṁ phaṭ

श्रीं क्लीं हुं ऐं वज्रवैरोचनीये हुं हुं फट् स्वाहा
śrīṁ klīṁ huṁ aiṁ vajravairocanīye huṁ huṁ phaṭ svāhā

श्रीं ह्रीं हुं ऐं वज्र वैरोचनीये श्रीं ह्रीं ऐं फट् स्वाहा
śrīṁ hrīṁ huṁ aiṁ vajra vairocanīye śrīṁ hrīṁ aiṁ phaṭ svāhā

श्रीं ऐं क्लीं सौः श्रीं ह्रीं क्लीं ऐं हौं ओं श्रीं क्लीं हुं ऐं वज्र वैरोचनीये हुं हुं फट् स्वाहा
śrīṁ aiṁ klīṁ sauḥ śrīṁ hrīṁ klīṁ aiṁ hauṁ oṁ śrīṁ klīṁ huṁ aiṁ vajra vairocanīye huṁ huṁ phaṭ svāhā

Dhyāna | Meditation

chinnamasta1
स्वन्मण्डलमध्यगां निजशिरश्छिन्नं विकीर्णालकं
स्फारास्यं प्रपिबद्गलात्स्वरुदिरं वामेकरे बिभ्रतीम्।
bhāsvanmaṇḍalamadhyagāṁ nijaśiraśchinnaṁ vikīrṇālakaṁ
sphārāsyaṁ prapibadgalātsvarudiraṁ vāmekare bibhratīm|

याभासक्तरतिस्मरोपरिगतां सख्यौ निजेडाकिनी
वर्णिन्यौ परिदृश्यमोदकलितां श्रीचिन्नमस्तां भजे॥
yābhāsaktaratismaroparigatāṁ sakhyau nijeḍākinī
varṇinyau paridṛśyamodakalitāṁ śrīcinnamastāṁ bhaje||

We meditate on Chinnamastā Mahāvidyā,
As seated in the center of the solar disc
And holding in her left hand, her own head
With a gaping mouth and disheveled hair
And drinking her own oozing blood
That streams from her severed neck
Seated above Ratī and Kāma in copulation
She rejoices with her constant companions
Ḍākinī, the shape giver and Varṇanī, the color giver

Notes:
1.    This meditation is for one who is ready to renounce and take to a great spiritual path. The symbolism is associated with saṅnyāsa, the final resignation from all worldly life. The severed head is symbolic of end of one’s name, ego and all attachments of the mundane world.
2.    Śatru māraṇa: Killing of enemy is the actual destruction of one’s weaknesses called ṣaḍripu.
3.    Māraṇa: Killing of self is the end of every form of ego associated with the head, the very identity, the principle of nāma tattva
4.    Damana or suppression is more appropriate for those in mundane life as then their wrong desires and indulgences are severed. It removes every kind of untruth and exposes lies and falsehood.

chinnamasta1
श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम्
śrīchinnamastāṣṭottaraśatanāma stotram
transliterated by Michael Magee 1997

श्रीपार्वत्युवाच —
śrīpārvatyuvāca —

नाम्नां सहस्रमं परमं छिन्नमस्ता-प्रियं शुभम्।
कथितं भवता शम्भो सद्यः शत्रु-निकृन्तनम्॥ १॥
nāmnāṁ sahasramaṁ paramaṁ chinnamastā-priyaṁ śubham |
kathitaṁ bhavatā śambho sadyaḥ śatru-nikṛntanam|| 1||

पुनः पृच्छाम्यहं देव कृपां कुरु ममोपरि।
सहस्र-नाम-पाठे च अशक्तो यः पुमान् भवेत्॥ २॥
punaḥ pṛcchāmyahaṁ deva kṛpāṁ kuru mamopari |
sahasra-nāma-pāṭhe ca aśakto yaḥ pumān bhavet|| 2||

तेन किं पठ्यते नाथ तन्मे ब्रूहि कृपा-मय।
श्री सदाशिव उवाच –
अष्टोत्तर-शतं नाम्नां पठ्यते तेन सर्वदा॥ ३॥
सहस्र्-नाम-पाठस्य फलं प्राप्नोति निश्चितम्।
tena kiṁ paṭhyate nātha tanme brūhi kṛpā-maya |
śrī sadāśiva uvāca –
aṣṭottara-śataṁ nāmnāṁ paṭhyate tena sarvadā|| 3||
sahasr-nāma-pāṭhasya phalaṁ prāpnoti niścitam |

ॐ अस्य श्रीछिन्नमस्ताष्टोत्तर-शत-नाम-स्तोत्रस्य सदाशिव
ऋषिरनुष्टुप् छन्दः श्रीछिन्नमस्ता देवता
मम-सकल-सिद्धि-प्राप्तये जपे विनियोगः॥
om asya śrīchinnamastāṣṭottara-śata-nāama-stotrasya sadāśiva
ṛṣiranuṣṭup chandaḥ śrīchinnamastā devatā
mama-sakala-siddhi-prāptaye jape viniyogaḥ||

ॐ छिन्नमस्ता महाविद्या महाभीमा महोदरी।
चण्डेश्वरी चण्ड-माता चण्ड-मुण्ड्-प्रभञ्जिनी॥ ४॥
om chinnamastā mahāvidyā mahābhīmā mahodarī |
caṇḍeśvarī caṇḍa-mātā caṇḍa-muṇḍ-prabhañjinī|| 4||

महाचण्डा चण्ड-रूपा चण्डिका चण्ड-खण्डिनी।
क्रोधिनी क्रोध-जननी क्रोध-रूपा कुहू कला॥ ५॥
mahācaṇḍā caṇḍa-rūpā caṇḍikā caṇḍa-khaṇḍinī |
krodhinī krodha-jananī krodha-rūpā kuhū kalā|| 5||

कोपातुरा कोपयुता जोप-संहार-कारिणी।
वज्र-वैरोचनी वज्रा वज्र-कल्पा च डाकिनी॥ ६॥
kopāturā kopayutā jopa-saṁhāra-kāriṇī |
vajra-vairocanī vajrā vajra-kalpā ca ḍākinī|| 6||

डाकिनी कर्म्म-निरता डाकिनी कर्म-पूजिता।
डाकिनी सङ्ग-निरता डाकिनी प्रेम-पूरिता॥ ७॥
ḍākinī karmma-niratā ḍākinī karma-pūjitā |
ḍākinī saṅga-niratā ḍākinī prema-pūritā|| 7||

Chinnamasta
खट्वाङ्ग-धारिणी खर्वा खड्ग-खप्पर-धारिणी।
प्रेतासना प्रेत-युता प्रेत-सङ्ग-विहारिणी॥ ८॥
khaṭvāṅga-dhāriṇī kharvā khaḍga-khappara-dhāriṇī |
pretāsanā preta-yutā preta-saṅga-vihāriṇī|| 8||

छिन्न-मुण्ड-धरा छिन्न-चण्ड-विद्या च चित्रिणी।
घोर-रूपा घोर-दृष्टर्घोर-रावा घनोवरी॥ ९॥
chinna-muṇḍa-dharā chinna-caṇḍa-vidyā ca citriṇī |
ghora-rūpā ghora-dṛṣṭarghora-rāvā ghanovarī|| 9||

योगिनी योग-निरता जप-यज्ञ-परायणा।
योनि-चक्र-मयी योनिर्योनि-चक्र-प्रवर्तिनी॥ १०॥
yoginī yoga-niratā japa-yajña-parāyaṇā |
yoni-cakra-mayī yoniryoni-cakra-pravartinī|| 10||

योनि-मुद्रा-योनि-गम्या योनि-यन्त्र-निवासिनी।
यन्त्र-रूपा यन्त्र-मयी यन्त्रेशी यन्त्र-पूजिता॥ ११॥
yoni-mudrā-yoni-gamyā yoni-yantra-nivāsinī |
yantra-rūpā yantra-mayī yantreśī yantra-pūjitā|| 11||

कीर्त्या कर्पादनी काली कङ्काली कल-कारिणी।
आरक्ता रक्त-नयना रक्त-पान-परायणा॥ १२॥
kīrtyā karpādanī kālī kaṅkālī kala-kāriṇī |
āraktā rakta-nayanā rakta-pāna-parāyaṇā|| 12||

भवानी भूतिदा भूतिर्भूति-दात्री च भैरवी।
भैरवाचार-निरता भूत-भैरव-सेविता॥ १३॥
bhavānī bhūtidā bhūtirbhūti-dātrī ca bhairavī |
bhairavācāra-niratā bhūta-bhairava-sevitā|| 13||

भीमा भीमेश्वरी देवी भीम-नाद-परायणा।
भवाराध्या भव-नुता भव-सागर-तारिणी॥ १४॥
bhīmā bhīmeśvarī devī bhīma-nāda-parāyaṇā |
bhavārādhyā bhava-nutā bhava-sāgara-tāriṇī|| 14||

chinnamasta1
भद्र-काली भद्र-तनुर्भद्र-रूपा च भद्रिका।
भद्र-रूपा महा-भद्रा सुभद्रा भद्रपालिनी॥ १५॥
bhadra-kālī bhadra-tanurbhadra-rūpā ca bhadrikā |
bhadra-rūpā mahā-bhadrā subhadrā bhadrapālinī|| 15||

सुभव्या भव्य-वदना सुमुखी सिद्ध-सेविता।
सिद्धिदा सिद्धि-निवहा सिद्धासिद्ध-निषेविता॥ १६॥
subhavyā bhavya-vadanā sumukhī siddha-sevitā |
siddhidā siddhi-nivahā siddhāsiddha-niṣevitā|| 16||

शुभदा शुभफ़्गा शुद्धा शुद्ध-सत्वा-शुभावहा।
श्रेष्ठा दृष्ठि-मयी देवी दृष्ठि-संहार-कारिणी॥ १७॥
śubhadā śubhafgā śuddhā śuddha-satvā-śubhāvahā |
śreṣṭhā dṛṣṭhi-mayī devī dṛṣṭhi-saṁhāra-kāriṇī|| 17||

शर्वाणी सर्वगा सर्वा सर्व-मङ्गल-कारिणी।
शिवा शान्ता शान्ति-रूपा मृडानी मदानतुरा॥ १८॥
śarvāṇī sarvagā sarvā sarva-maṅgala-kāriṇī |
śivā śāntā śānti-rūpā mṛḍānī madānaturā|| 18||

इति ते कथितं देवि स्तोत्रं परम-दुर्लभमं।
गुह्याद्-गुह्य-तरं गोप्यं गोपनियं प्रयत्नतः॥ १९॥
iti te kathitaṁ devi stotraṁ parama-durlabhamaṁ |
guhyād-guhya-taraṁ gopyaṁ gopaniyaṁ prayatnataḥ|| 19||

किमत्र बहुनोक्तेन त्वदग्रं प्राण-वल्लभे।
मारणं मोहनं देवि ह्युच्चाटनमतः परमं॥ २०॥
kimatra bahunoktena tvadagraṁ prāṇa-vallabhe |
māraṇaṁ mohanaṁ devi hyuccāṭanamataḥ paramaṁ|| 20||

स्तम्भनादिक-कर्म्माणि ऋद्धयः सिद्धयोऽपि च।
त्रिकाल-पठनादस्य सर्वे सिध्यन्त्यसंशयः॥ २१॥
stambhanādika-karmmāṇi ṛddhayaḥ siddhayo’pi ca |
trikāla-paṭhanādasya sarve sidhyantyasaṁśayaḥ|| 21||

महोत्तमं स्तोत्रमिदं वरानने मयेरितं नित्य मनन्य-बुद्धयः।
पठन्ति ये भक्ति-युता नरोत्तमा भवेन्न तेषां रिपुभिः पराजयः॥ २२॥
mahottamaṁ stotramidaṁ varānane mayeritaṁ nitya mananya-buddhayaḥ |
paṭhanti ye bhakti-yutā narottamā bhavenna teṣāṁ ripubhiḥ parājayaḥ || 22||

॥ इति श्रीछिन्नमस्ताष्टोत्तरशतनाम स्तोत्रम्॥
|| iti śrīchinnamastāṣṭottaraśatanāma stotram||

6 thoughts on “Chinnamastā

  1. Respected sir, namaskar, can you please send me a 12 names ( dwadash nam stotra ) of param pujya goddess ‘ Chinnamasta ” in sanskrit or devnagari lipi. I am also in search of Matangi laghu sahastranam . If you find these, I humbly request you to convey and send to me. Thanking you

  2. Guru ji, thanks a lot for posting guidelines along with mantras. sometime ago I was told that mantra of SriChinnamasta should be avoided by women and men should try this sadhana only after they have done Durga sadhana for a reasonably long period.from the notes given by you along with the mantras I understand the logic behind this . an additional query: does the same apply to mantras of Renukaji also? would that also lead to sanyasa? kindly guide

    1. Vikas, none knows bhakti and renunciation better than the great Sabarī of Ramayana who gathered tasted (ucchisTha) fruits for her lord. Her patience and renunciation were perfect.

  3. Gurudevji Pranam,

    This article on Mother Chinnamasta is very informative as Sarbani mam says mantras are so beautiful.Looking forward to see an article on Kamalatmika Mata.

    Jagannath sadaiva aapka saath rahe

    jay jagannath

Leave a Reply

Your email address will not be published. Required fields are marked *