Graha Puraścaraṇa Prayogaḥ

साधुसंकुलि तन्त्र॥

These prayers are from the sādhusaṁkuli tantra and are titled ग्रहपुरश्चरण प्रयोगः (grahapuraścaraṇa prayogaḥ)

Sun

sadhusankuli_suryaॐ रक्तपद्मासनं देवं चतुर्बाहुसमन्वितम् ।
क्षत्रियं रक्तवर्नञच गोत्रं काश्यपसम्भवं॥
सप्ताश्वरथमारूढं प्रचण्डं सर्वसिद्धिदम् ।
द्विभुजं रक्तपद्मैश्च संयुक्तं प्र्माद्भुतं॥
कलिञगदेशजं देवं मौलिमाणिक्यभूषणम् ।
त्रिनेत्रं तेजसा पूर्णमुदयाचलसंस्थितं॥
द्वादशाञगुल-विस्तीर्णं प्रबरं घृतकौशिकम् ।
शिवाधिदैवं पुर्वास्यं ब्रह्मप्रत्यधिदैवतं॥
om raktapadmāsanaṁ devaṁ caturbāhusamanvitam |
kṣatriyaṁ raktavarnañaca gotraṁ kāśyapasambhavaṁ ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ sarvasiddhidam |
dvibhujaṁ raktapadmaiśca saṁyuktaṁ prmādbhutaṁ ||
kaliñagadeśajaṁ devaṁ maulimāṇikyabhūṣaṇam |
trinetraṁ tejasā pūrṇamudayācalasaṁsthitaṁ ||
dvādaśāñagula-vistīrṇaṁ prabaraṁ ghṛtakauśikam |
śivādhidaivaṁ purvāsyaṁ brahmapratyadhidaivataṁ ||

क्लीं ऐं श्रीं ह्रीं सूर्याय नमः
klīṁ aiṁ śrīṁ hrīṁ sūryāya namaḥ

Moon

sadhusankuli_moonॐ शुक्लं शुक्लाम्बरधरं श्वेताब्जस्थं चतुर्भुजम् ।
हारकेयूरनूपुरैर्मण्डितं तमसापहं॥
सुखदृश्यं सुधायुक्त-मात्रेयं वैश्यजातिजम् ।
कलङ्काङ्कितसर्वाञ्गं केशपाशातिसुन्दरं॥
मुकुटेर्मणिमाणिक्यैः शोभनीयन्तु लोचनम् ।
योषित्प्रियं महानन्दं यमुनाजलसम्भवं॥
उमाधिदैवतं देवमापप्रत्यधिदैवतं॥
om śuklaṁ śuklāmbaradharaṁ śvetābjasthaṁ caturbhujam |
hārakeyūranūpurairmaṇḍitaṁ tamasāpahaṁ ||
sukhadṛśyaṁ sudhāyukta-mātreyaṁ vaiśyajātijam |
kalaṅkāṅkitasarvāñgaṁ keśapāśātisundaraṁ ||
mukuṭermaṇimāṇikyaiḥ śobhanīyantu locanam |
yoṣitpriyaṁ mahānandaṁ yamunājalasambhavaṁ ||
umādhidaivataṁ devamāpapratyadhidaivataṁ ||

ह्रीं ह्रीं हुं सोमाय स्वाहा
hrīṁ hrīṁ huṁ somāya svāhā

Mars

sadhusankuli_marsॐ मेषाधिरूढं द्विभुजं शक्तिचापधरं मुदा।
रक्तवर्णं महातेजं तेजस्विनां समाकुलं॥
रक्तवस्त्रपरिधानाम् नानालङ्कारसंयुतम् ।
रक्ताञ्गं धरणीपुत्रं रक्तमाल्यानुलेपनं॥
हस्ते वराहदशनं पृष्ठे तूणसमन्वितम् ।
कटाक्षाद् भीतिजनकं महामोहप्रदं महत्॥
महाचापधरं देवं महोग्रमूग्रविग्रहम् ।
स्कन्धादिदैवं सूर्यास्यं क्षितिप्रत्यधिदैवतं॥
om meṣādhirūḍhaṁ dvibhujaṁ śakticāpadharaṁ mudā |
raktavarṇaṁ mahātejaṁ tejasvināṁ samākulaṁ ||
raktavastraparidhānām nānālaṅkārasaṁyutam |
raktāñgaṁ dharaṇīputraṁ raktamālyānulepanaṁ ||
haste varāhadaśanaṁ pṛṣṭhe tūṇasamanvitam |
kaṭākṣād bhītijanakaṁ mahāmohapradaṁ mahat ||
mahācāpadharaṁ devaṁ mahogramūgravigraham |
skandhādidaivaṁ sūryāsyaṁ kṣitipratyadhidaivataṁ ||

ह्रीं ॐ ऐं कुजाय स्वाहा
hrīṁ om aiṁ kujāya svāhā

Mercury

sadhusankuli_mercuryॐ सुतप्तस्वर्णाभतनुं रोमराजिविराजितम् ।
द्विभुजं स्वर्नदण्डेव शरच्चन्द्रनिभाननं॥
चरणे रत्नमञ्जीरं कुमारं शुभलक्षणम् ।
स्वर्णयञ्ग्योपबीतञ्च पीतबस्त्रयुगाबृतं॥
अत्रिगोत्रसमुत्पन्नं वैश्यजातिं महाबलम् ।
मागधं महिमापूर्णं द्विनेत्रं द्विभुजं शुभं॥
नारायणधिदैवञ्च विष्णुप्रत्यधिदैवतम् ।
चिन्तयेत् सोमतनयं सर्वाभिष्टफलप्रदं॥
om sutaptasvarṇābhatanuṁ romarājivirājitam |
dvibhujaṁ svarnadaṇḍeva śaraccandranibhānanaṁ ||
caraṇe ratnamañjīraṁ kumāraṁ śubhalakṣaṇam |
svarṇayañgyopabītañca pītabastrayugābṛtaṁ ||
atrigotrasamutpannaṁ vaiśyajātiṁ mahābalam |
māgadhaṁ mahimāpūrṇaṁ dvinetraṁ dvibhujaṁ śubhaṁ ||
nārāyaṇadhidaivañca viṣṇupratyadhidaivatam |
cintayet somatanayaṁ sarvābhiṣṭaphalapradaṁ ||

ॐ क्लीं ॐ बुधाय स्वाहा
om klīṁ om budhāya svāhā

Jupiter

sadhusankuli_jupॐ कनकरुचिरगोरं चारुमूर्तिं प्रसन्नं
द्विभुजमपि सरजौ संदधानं सुरेज्यम् ।
वसनयुगदधानं पीतवस्त्रं सुभद्रं
सुरवरनरपुज्यमञ्गिरोगोत्रयुक्तम् ।
द्विजबरकुलजातं सिन्धुदेशप्रसिद्धं
त्रिजगति गणश्रेस्ठश्चाधिदैवं तदीयम् ।
सकलगिरिनिहन्ता इन्द्रः प्रत्यधिदैवं
ग्रहगणगुरुनाथं तं भजेऽभिष्टसिद्धौ।
om kanakaruciragouraṁ cārumūrtiṁ prasannaṁ
dvibhujamapi sarajau saṁdadhānaṁ surejyam |
vasanayugadadhānaṁ pītavastraṁ subhadraṁ
suravaranarapujyamañgirogotrayuktam |
dvijabarakulajātaṁ sindhudeśaprasiddhaṁ
trijagati gaṇaśresṭhaścādhidaivaṁ tadīyam |
sakalagirinihantā indraḥ pratyadhidaivaṁ
grahagaṇagurunāthaṁ taṁ bhaje’bhiṣṭasiddhau |

रं यं ह्रीं ऐं गुरवे नमः
raṁ yaṁ hrīṁ aiṁ gurave namaḥ

Venus

sadhusankuli_venॐ शुक्लाम्बरं-शुक्लरुचिं सुदीप्तम् ।
तुषारकुन्देन्दुद्युतिं चतुर्भुजं॥
इन्द्राधिदैवं शचीप्रत्यधिदैवम् ।
वेदार्थविञ्गं च कविं कवीनां॥
भृगुगोत्रयुक्तं द्विजजातिमात्रम् ।
दितीन्द्रपूज्यं खलु शुद्धिशान्तं॥
सर्वार्थसिद्धिप्रदमेव काव्यम् ।
भजेऽप्यहं भोजकतोद्भवं भृगुं॥
om śuklāmbaraṁ-śuklaruciṁ sudīptam |
tuṣārakundendudyutiṁ caturbhujaṁ ||
indrādhidaivaṁ śacīpratyadhidaivam |
vedārthaviñgaṁ ca kaviṁ kavīnāṁ ||
bhṛgugotrayuktaṁ dvijajātimātram |
ditīndrapūjyaṁ khalu śuddhiśāntaṁ ||
sarvārthasiddhipradameva kāvyam |
bhaje’pyahaṁ bhojakatodbhavaṁ bhṛguṁ ||

हुं हुं श्रीं श्रीं नं रं शुक्राय स्वाहा
huṁ huṁ śrīṁ śrīṁ naṁ raṁ śukrāya svāhā

Saturn

sadhusankuli_satॐ सोरिं गृध्रगतातिकृष्णवपुषं कालाग्निवत् सङ्कुलम् ।
संयुक्तं भुजपल्लवैरुपलजस्तम्भैश्चतुर्भिः समैः॥
भीमं चोग्रमहाबलातिवपुषं बाधागणैः संयुतम् ।
गोत्रं काश्यपजं सुराष्ट्रविभवं कालाग्निदैवं शनिं॥
वस्त्रैः कृष्णमर्युतं तनुबरं तं सूर्यसूनुं भजे॥
om souriṁ gṛdhragatātikṛṣṇavapuṣaṁ kālāgnivat saṅkulam |
saṁyuktaṁ bhujapallavairupalajastambhaiścaturbhiḥ samaiḥ ||
bhīmaṁ cogramahābalātivapuṣaṁ bādhāgaṇaiḥ saṁyutam |
gotraṁ kāśyapajaṁ surāṣṭravibhavaṁ kālāgnidaivaṁ śaniṁ ||
vastraiḥ kṛṣṇamaīryutaṁ tanubaraṁ taṁ sūryasūnuṁ bhaje ||

ह्रीं क्लीम् शनैश्चराय नमः
hrīṁ klīm śanaiścarāya namaḥ

Rahu

sadhusankuli_rahuॐ महिषस्थं कृष्णं वदनमयविभुं कर्णनासाक्षिमात्रम् ।
कारालास्यं भीमं गदविभबयुतं श्यामवर्णं महोग्रं॥
पैठीनं गोत्रयुक्तं रविशशीदमनं चाधिदैवं यमोऽपि।
सर्पप्रत्यधिदैवं मलयगिरिभवं तं तमसं नमामि॥
om mahiṣasthaṁ kṛṣṇaṁ vadanamayavibhuṁ karṇanāsākṣimātram |
kārālāsyaṁ bhīmaṁ gadavibhabayutaṁ śyāmavarṇaṁ mahograṁ ||
paiṭhīnaṁ gotrayuktaṁ raviśaśīdamanaṁ cādhidaivaṁ yamo’pi |
sarpapratyadhidaivaṁ malayagiribhavaṁ taṁ tamasaṁ namāmi ||

बं ऐं बं बं क्लीं बं तमसे स्वाहा
baṁ aiṁ baṁ baṁ klīṁ baṁ tamase svāhā

Ketu

sadhusankuli_ketuॐ महोग्रं धूमाभं करचरणयुतं छिन्नशीर्षं सुदीप्तम् ।
हस्ते वाणं कृपाणं त्रिशिखशशिधृतं वेदहस्तं प्रसन्नं॥
ब्रह्मा तस्याधिदैवं सकलगदयुतं सर्पप्रत्यधिदैवं ध्यायेत्।
केतुं विशालं सकलसुरनरे शान्तिदं पुष्टिदञ्च॥
om mahograṁ dhūmābhaṁ karacaraṇayutaṁ chinnaśīrṣaṁ sudīptam |
haste vāṇaṁ kṛpāṇaṁ triśikhaśaśidhṛtaṁ vedahastaṁ prasannaṁ ||
brahmā tasyādhidaivaṁ sakalagadayutaṁ sarpapratyadhidaivaṁ dhyāyet |
ketuṁ viśālaṁ sakalasuranare śāntidaṁ puṣṭidañca ||

श्रीं श्रीं आं बं रं लं केतवे स्वाहा
śrīṁ śrīṁ āṁ baṁ raṁ laṁ ketave svāhā

Notes

These graha mantras should be done under guidance of an able Jyotisa Guru. The mantras of Ad and Pratyadi devata are standard mantra of the Veda.

It is interesting to note that the Sun and Jupiter are catuskona (square) with four bija each while Saturn is an exception with two bija forming a rekha (line) like the Lakshman rekha which should not be crossed else suffering is sure to follow. The Sun, Jupiter and Saturn mantras end with नमः (namaḥ). The Adi devata is worshipped on the top and Pratyadi devata is worshipped on the bottom

Also note that the remaining six planets are in two groups of three each – (a) Moon, Mars and Mercury forming trikona (trine) and (b) Venus, Rahu and Ketu in satkona (hexangle polygon). These mantras end with स्वाहा (svāhā). The Adi devata is worshipped on the left and Pratyadi devata is worshipped on the right

Bear in mind that the adi and pratyadi devata are reversed in most cases as compared to standard navagraha. This is used for reversing and ending karma

6 thoughts on “Graha Puraścaraṇa Prayogaḥ

  1. Gurujee Pranaam,
    Very informative as usual. Will be obliged if how to use these ‘mantras’ is explained.
    Dhanyavaad

  2. Om Gurave Namah, dear Guruji thanks for these wonderful mantras. Would it be possible to give a chart example that how we use these mantras in a chart. I would be appreciated if possible.

    Namaste.
    Rozi G Taman

Leave a Reply to Vidyadhar Saraf Cancel reply

Your email address will not be published. Required fields are marked *