Guru Vandanā

dakshinamurti_shiva_pj61A childhood habit that has always stood the test of time, is the Guru Vandana. This was learnt at a young age and one does not need any ritual, time nor place to recite it. However, we have done this everyday – loudly when younger and silently when older. Hope you all benefit from this. All mantras and remedies start working, no matter how bad the dasha or evil the transit, Gurudeva always makes things work for the better. Kindly forgive the typo’s and email me srath@srath.com for corrections. I had learnt this in the odiya language and this is the nearest sanskrit that I get.

Recite this once

आनन्दमानन्दकरं प्रसन्नम् ज्ञानस्वरूपं निजभावयुक्तम्।
योगीन्द्रमीड्यं भवरोगवैद्यम् श्रीमद्गुरुं नित्यमहं नमामि॥
ānandamānandakaraṁ prasannam
jñānasvarūpaṁ nijabhāvayuktam |
yogīndramīḍyaṁ bhavarogavaidyam
śrīmadguruṁ nityamahaṁ namāmi -1

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥
akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram |
tatpadaṁ darśitaṁ yena tasmai śrīgurave namaḥ ||2

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥
ajñānatimirāndhasya jñānāñjanaśalākayā
cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ ||3

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥
gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
gurureva paraṁ brahma tasmai śrīgurave namaḥ ||4

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः॥
jñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīgurave namaḥ ||5

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥
mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīgurave namaḥ ||6

जन्मुखाम्नाय मासाद्य विद्यासिद्धिर्भुन्मम।
महात्रिपुरसौन्दर्य स्तवद्वयं गुरुम्भजे॥
janmukhāmnāya māsādya vidyāsiddhirbhunmama |
mahātripurasaundarya stavadvayaṁ gurumbhaje ||7

श्रीमत्परब्रह्म गुरुं स्मरामि श्रीमत्परब्रह्म गुरुं वदामि।
श्रीमत्परब्रह्म गुरुं नमामि श्रीमत्परब्रह्म गुरुं भजामि॥
śrīmatparabrahma guruṁ smarāmi
śrīmatparabrahma guruṁ vadāmi |
śrīmatparabrahma guruṁ namāmi
śrīmatparabrahma guruṁ bhajāmi ||8

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्॥
brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtim |
dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam ||9

एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥
ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtam
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi ||10

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह॥
namaste nātha bhagavan śivāya gururūpiṇe |
vidyāvatārasaṁsiddhyai svīkṛtānekavigraha ||11

भवाय भवरूपाय परमात्मस्वरूपिणे।
सर्वाज्ञानतमोभेदभानवे चिद्घनाय ते॥
bhavāya bhavarūpāya paramātmasvarūpiṇe |
sarvājñānatamobhedabhānave cidghanāya te ||12

स्वतन्त्राय दयाक्लृप्तविग्रहाय शिवात्मने।
परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे॥
svatantrāya dayāklṛptavigrahāya śivātmane|
paratantrāya bhaktānāṁ bhavyānāṁ bhavyarūpiṇe ||13

विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्।
प्रकाशिनां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे॥
vivekināṁ vivekāya vimarśāya vimarśinām |
prakāśināṁ prakāśāya jñānināṁ jñānarūpiṇe ||14

पुरस्तत्पार्श्वयोः पृष्ठे नमस्कुर्यादुपर्यधः।
सदा मच्चित्तरूपेण विधेहि भवदासनम्॥
purastatpārśvayoḥ pṛṣṭhe namaskuryāduparyadhaḥ|
sadā maccittarūpeṇa vidhehi bhavadāsanam ||15

त्वत्प्रसादादहम् देवं कृतकृत्योस्मि सर्वतः।
माया मृत्यु महापाशाद्विमुक्तोस्मि शिवोस्मि च॥
tvatprasādādaham devaṁ kṛtakṛtyosmi sarvataḥ |
māyā mṛtyu mahāpāśādvimuktosmi śivosmi ca ||16

Recite this mantra 108 times

ॐ भुर्भुव स्वः साम्ब सदाशिवाय नमः
om bhurbhuva svaḥ sāmba sadāśivāya namaḥ

Leave a Reply

Your email address will not be published. Required fields are marked *