Om Hrīm Ritam Mantra

Om Hrīm Ritam By Swami Vivekananda

This is a San­skrit hymn to Sri Rama­kri­shna, com­posed by Swami Vivekananda.

StotraTranslationMantras
ॐ ह्रीं ऋतं त्वमचलो गुणजिद्गुणेड्यो
नक्तं दिवं सकरुणं तव पादपद्मम्।
मोहङ्कषं बहुकृतं न भजे यतोऽहं
तस्मात्त्वमेव शरणं मम दीनबन्धो॥ १॥भक्तिर्भगश्च भजनं भवभेदकारि
गच्छन्त्यलं सुविपुलं गमनाय तत्त्वम्‌।
वक्त्रोद्धृतोपि हृदि मे न च भाति किञ्चित्‌‌
तस्मात्त्वमेव शरणं मम दीन बन्धो॥ २॥तेजस्तरन्ति त्वरितं त्वयि तृप्ततृष्णाः
रागं कृते ऋतपथे त्वयि रामकृष्णे।
मर्त्यामृतं तव पदं मरणोर्मिनाशं
तस्मात्त्वमेव शरणं मम दीनबन्धो॥ ३॥

कृत्यं करोति कलुषं कुहकान्तकारि
ष्णान्तं शिवं सुविमलं तव नाम नाथ।
यस्मादहमशरणो जगदेकगम्य
तस्मात्त्वमेव शरणं मम दीनबन्धो॥ ४॥

ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे।
अवतारवरिष्ठाय रामकृष्णाय ते नमः॥
ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥
ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥
ॐ नमः श्री भगवते रामकृष्णाय नमो नमः॥

om hrīṁ ṛtaṁ tvam acalo guṇajid-guṇeḍyo
nak­taṁ divaṁ sakaruṇaṁ tava pāda-padmam |
mohaṅ-kaṣaṁ bahu-kṛtaṁ na bhaje yato’haṁ
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 1||bhaktir-bhagaśca bha­janaṁ bhava-bheda-kāri
gacchanty-alaṁ suvip­u­laṁ gamanāya tattvam |
vaktrod-dhṛtopi hṛdi me na ca bhāti kiñcit
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 2||tejas taranti tvar­i­taṁ tvayi tṛpta-tṛṣṇāḥ
rāgaṁ kṛte ṛta­pathe tvayi rāmakṛṣṇe |
mar­tyāmṛ­taṁ tava padaṁ maraṇormi-nāśaṁ
tas­māt tvameva śaraṇaṁ mama dīn­a­bandho || 3||

kṛtyaṁ karoti kaluṣaṁ kuhakān­takāri
ṣṇān­taṁ śivaṁ suvi­malaṁ tava nāma nātha |
yas­mā­da­ham aśaraṇo jagad-eka-gamya
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 4||

om sthā­pakāya ca dhar­masya sarva-dharma-svarūpiṇe |
avatāra var­iṣṭhāya rāmakṛṣṇāya te namaḥ ||
om namaḥ śrī bha­ga­vate rāmakṛṣṇāya namo namaḥ ||
om namaḥ śrī bha­ga­vate rāmakṛṣṇāya namo namaḥ ||
om namaḥ śrī bha­ga­vate rāmakṛṣṇāya namo namaḥ ||

Trans­la­tion

swami_limagefrom Vedanta Center of Greater Washington City

1 You are the mys­tic sounds Om and Hrim. You are truth and the immutable real­ity. You have con­quered the gunas—nature, and yet are adored for your gunas—your virtues. Since I do not wor­ship your holy feet, capa­ble of destroy­ing all delu­sion and full of com­pas­sion, with long­ing day and night, there­fore, O friend of the lowly, you are my only refuge.

2 Devo­tion, divine qual­i­ties, and wor­ship, which break the bonds of the world, are indeed suf­fi­cient to take one to the high­est truth. But though I utter these words with my lips, they find no echo in my heart. There­fore, O friend of the lowly, you are my only refuge.

3 They quickly tran­scend the fire of this world who are devoted to you; all their desires are ful­filled in you, O Rama­kri­shna, who are the path to truth. Your feet, like nec­tar to mor­tal beings, quell the waves of death. There­fore, O friend of the lowly, you are my only refuge.

4 O Lord, your name, end­ing in “shna”, is aus­pi­cious and pure. It destroys all taint and turns evil into virtue. O sole goal of all the worlds, as I have no place to go for shel­ter, there­fore, O friend of the lowly, you are my only refuge

0 Salu­ta­tions to you, O Rama­kri­shna, the estab­lisher of dharma, the embod­i­ment of all reli­gions, and the paragon of avataras.
Om, salu­ta­tions to Bha­ga­van Sri Rama­kri­shna, salu­ta­tions again and again.

ramakrishnaThe brilliance of Swami Vivekananda is seen in providing us with the three vital mantra for praying to Sri Ramakrishna Paramhansa. Such a stotra which has a mantra hidden inside is called ‘Mantra Garbha Stotra’. The mantra is derived by taking the FIRST SYLLABLE of every line of the four stanza, except the last line which is an offering
om hrīṁ ṛtaṁ tvam acalo guṇajid-guṇeḍyo
nak­taṁ divaṁ sakaruṇaṁ tava pāda-padmam |
mohaṅ-kaṣaṁ bahu-kṛtaṁ na bhaje yato’haṁ
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 1||

bhaktir-bhagaśca bha­janaṁ bhava-bheda-kāri
gacchanty-alaṁ suvip­u­laṁ gamanāya tattvam |
vaktrod-dhṛtopi hṛdi me na ca bhāti kiñcit
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 2||

tejas taranti tvar­i­taṁ tvayi tṛpta-tṛṣṇāḥ
gaṁ kṛte ṛta­pathe tvayi rāmakṛṣṇe |
mar­tyāmṛ­taṁ tava padaṁ maraṇormi-nāśaṁ
tas­māt tvameva śaraṇaṁ mama dīn­a­bandho || 3||

kṛtyaṁ karoti kaluṣaṁ kuhakān­takāri
ṣṇān­taṁ śivaṁ suvi­malaṁ tava nāma nātha |
yas­mā­da­ham aśaraṇo jagad-eka-gamya
tas­māt tvameva śaraṇaṁ mama dīna-bandho || 4||

Mantra Rishi: Swami Vivekananda (considered an incarnation of Rishi Kashyapa)

Dvadasakshari Mantra (12 syllable)
ॐ नमो भगवते रामकृष्णाय | om namo bhagavate rāmakṛṣṇāya
Trayodasakshari Mantra (13 syllable)
ॐ ह्रीं नमो भगवते रामकृष्णाय | om hrīṁ namo bhagavate rāmakṛṣṇāya
Chaturdasakshari Mantra (14 syllable)
ॐ ह्रीं ऋतं नमो भगवते रामकृष्णाय | om hrīṁ ṛtaṁ namo bhagavate rāmakṛṣṇāya

3 thoughts on “Om Hrīm Ritam Mantra

  1. Om Gurave Namah

    Shish Naman Guruji,

    Thank you so much for such an exceptional revelation of hidden mantras to pray Thakurji Sri Ramakrishna from Swami Vivekanandaji.

    Yatha Guru Tatha Sishya – You and Swamiji both.

    Shish Naman

Leave a Reply

Your email address will not be published. Required fields are marked *