Category: Durgā
Tripurā devī
Tripurā devī is associated with Mercury. The seventh bhāva from the signs of Mercury are owned by Jupiter Tripurā devī and is worshipped on Thursdays instead of Wednesdays (Mercury). Tripura hṛdaya is the three syllables ऐं क्लीं सौः (aiṁ klīṁ sauḥ) and the Agni Purāṇa recommends Her worship with these bīja.
Bhavāni Aṣṭakam
॥ भवान्यष्टकम्॥
|| bhavānyaṣṭakam ||
न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ १॥
na tāto na mātā na bandhurna dātā na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva gatistvaṁ gatistvaṁ tvamekā bhavāni || 1||
भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ २॥
bhavābdhāvapāre mahāduḥkhabhīru papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 2||
न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्।
न
Tārā Tārinī: Breast of Sati
The tradition of Shakti worship in India can be traced back to the period of antiquity. Shakti is the mother of Universe the highest primal power transferred to powerful Goddess representing the creative force, Matrika, later developed to Shakti or Prakriti under various names of Sati or Devi (Durga / Parvati)ad depicted in Puranas and other historical books of classical tantra literature.