Category: Durgā

Shitala Devi

Śītalā Devī (शीतला) » Like all other manifestations of the earth mother, Śītalā is an incarnation of Goddess Parvati. To…

Age of Śaktī

Moon represents Ambikā who manifests as Durgā and all the śaktī of the various devatā. She is the bindu which gives life to every akṣara. If the akṣara represent the deva having the power to enlighten, their very existence and identity depends on the soma-rasa (milk of kindness) they receive from the Moon-mother. The bindu, by nature is simply red, like the blood. And like the blood of the mother, it creates every creature and gods as well.

Sri Annapurna

श्री अन्नपूर्णास्तोत्रम्‌
śrī annapūrṇāstotram
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ १॥
nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī |
prāleyācalavaṁśapāvanakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 1||

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत्‌ वक्षोजकुम्भान्तरी।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ २॥
nānāratnavicitrabhūṣaṇakarī hemāmbarāḍambarī
muktāhāravilambamāna vilasat vakṣojakumbhāntarī |
kāśmīrāgaruvāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 2||

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ३॥
yogānandakarī ripukṣayakarī dharmārthaniṣṭhākarī
candrārkānalabhāsamānalaharī trailokyarakṣākarī |
sarvaiśvaryasamastavāñchitakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 3||

कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ४॥
kailāsācalakandarālayakarī gaurī

Gaurī mantra

Six akṣara Gourī mantra – Agni Purāṇa

ॐ ह्रीं गौर्यै नमः।
om hrīṁ gauryai namaḥ
Śaktī Shrines of Orissa

Adi Śaktī Tārā Tārini Hill Shrine (stana pīṭha – breasts of the Goddess) – Purnagiri, Ganjam District
Ambikā – Baripada
Baralā Devī – Kandhmal
Bhadrakālī – Bhadrak
Bhagavati – Banpur, Sonepur
Bhairavī Temple – Ganjam
Birajā – Jajpur
Budhi Samalei (Samaleśvarī) – Sambalpur
Caṇḍī – Cuttack
Gourī – Bhubaneswar
Hinguli – Talcher
Kali – Kalijai Island, Chilika lake
Kanta Devī – Sanjal village of Bonai
Kichakeśvarī – Khiching
Lankeśvarī – Junagarh
Mahāmāyī – Berhampur
Majhighariani – Rayagada
Maṅgala – Kakatpur
Manikeswari

Tripurā devī

Tripurā devī is associated with Mercury. The seventh bhāva from the signs of Mercury are owned by Jupiter Tripurā devī and is worshipped on Thursdays instead of Wednesdays (Mercury). Tripura hṛdaya is the three syllables ऐं क्लीं सौः (aiṁ klīṁ sauḥ) and the Agni Purāṇa recommends Her worship with these bīja.