Bagalāmukhī Yuddha Mantra

Five Headed Bagalamukhi

॥प्रार्थना॥
दुश्टस्थम्बनमुग्रविन्घ शमनं दरिद्यविद्रवनं
विग्नैघं बगले हर प्रतिदिनं कल्यणि तुभ्यम् नमः।
कञ्चन पीठनिविष्टं मुनिवरसादरघूर्नितप्रभं
करुणपूरितनयं श्रीबगलपीतम्बरां वन्दे॥
|prārthanā||
duśṭasthambanamugravingha śamanaṁ daridyavidravanaṁ
vignaighaṁ bagale hara pratidinaṁ kalyaṇi tubhyam namaḥ|
kañcana pīṭhaniviṣṭaṁ munivarasādaraghūrnitaprabhaṁ
karuṇapūritanayaṁ śrībagalapītambarāṁ vande||

॥ध्यानं॥
मध्ये सुदाब्धिमणिमण्डपरत्नवेद्यं
सिम्हासनोपरिगतां परिपीतवर्णं।
पीताम्बरभरणमाल्यविभूषितांगीं
देविं स्मरामि धृतमुद्गरवैरिजिह्वं॥
||dhyānaṁ||
madhye sudābdhimaṇimaṇḍaparatnavedyaṁ
simhāsanoparigatāṁ paripītavarṇaṁ|
pītāmbarabharaṇamālyavibhūṣitāṁgīṁ
deviṁ smarāmi dhṛtamudgaravairijihvaṁ||

॥त्रिश्तुप् च्छन्द मन्त्र॥
ॐ ह्रीं बगलामुखी सर्वदुष्टानां वाचं मुखं
स्थम्भय जिह्व कीलय कीलं बुद्धि नाशाय ह्रीं ॐ स्वाहा।
||triśtup cchanda mantra||
om hrīṁ bagalāmukhī sarvaduṣṭānāṁ vācaṁ mukhaṁ
sthambhaya jihva kīlaya kīlaṁ buddhi nāśāya hrīṁ om svāhā|

2 thoughts on “Bagalāmukhī Yuddha Mantra

Leave a Reply

Your email address will not be published. Required fields are marked *