Tag: Kṛṣṇa
Posted in Jagannāth Viṣṇu
Sri Rudra’s Krishna Mantra
Rudra kṛta Kṛṣṇa Mantra
॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः॥ || śrīkṛṣṇasya saptadaśākṣaro mantraḥ ||
श्रीगणेशाय नमः। śrīgaṇeśāya namaḥ |
महादेव उवाचः।
mahādeva uvācaḥ |
Śrī Mahādeva spoke
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च।
मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः॥ १॥
om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya ca |
mantreṣu mantrarājo’yaṁ mahān saptadaśākṣaraḥ || 1||
“om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya etc.,” is the mantra-rāja and is a mahā 17-syllable mantra
Actually the number of syllables in “om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya” are fifteen. By adding ‘svāhā’ at the end of the mantra, it converts to seventeen syllable mantra.