Author: Sanjay Rath

Dubai Workshop

Jyotiṣa in Everyday Life
Speaker: Pt. Sanjay Rath

Dubai Workshop Schedule

Friday, 4th February, 2011

AM: 9.00 – 11.45: Vedic Remedies: Gemstones & Mantra
PM: 1.30 – 5.30: Image Building through Āruḍha

Understanding the real power of good quality gemstones, their appropriate size and the metal to wear them in as well as the right finger for the achievement of the purpose of wearing. Learn the Navagraha mantra for a happy life. Using pañcāṅga of birth for simple daily remedies.
Both corporate and personal image building using appropriate time and the remedies taught in the morning.

Vedic Gaṇeśa Mantra

Ṛk Veda | Maṇḍala II, Hymn 23

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्॥ २.०२३.०१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam |
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || 2.023.01

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥ २.०२३.०२
devāścitte asurya pracetaso bṛhaspate yajñiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi || 2.023.02

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम्॥ २.०२३.०३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathamṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁ gotrabhidaṁ svarvidam || 2.023.03

सुनीतिभिर्नयसि त्रायसे जनं

Vimśottari Daśā

A study of the finest udu dasa system taught by Parasara and other authors of classical jyotish literature. Let us pray to Sarasvati with the following Sarasvati Gāyatri Mantra from the Rig Veda (Mandala-1.Hymn-3.Mantra-10) before starting the lesson.
पावका नः सरस्वती वाजेभिर्वाजिनीवती। यज्ञं वष्टु धीया वसुः॥
pāvakā naḥ sarasvatī vājebhirvājinīvatī| yajñaṁ vaṣṭu dhīyā vasuḥ||
Word meanings
Sarasvatī: derived from ‘Sarasah’ meaning (a) full of Rasa or nectar (Sa+Rasa). There are seven Rasa’s which lead to the physical creation of all beings. These seven Rasa are the Lords of the saptāṁśa (one-seventh division) of a sign.

Bhavāni Aṣṭakam

॥ भवान्यष्टकम्‌॥
|| bhavānyaṣṭakam ||

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ १॥
na tāto na mātā na bandhurna dātā na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva gatistvaṁ gatistvaṁ tvamekā bhavāni || 1||

भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं  गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ २॥
bhavābdhāvapāre mahāduḥkhabhīru papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ  gatistvaṁ gatistvaṁ tvamekā bhavāni || 2||

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्‌।

JHD Mundane

All other downloads are available in separate pages. Please see links
Country Charts
Search: Press Ctrl + F and then on the little box in your browser, type the name of the country, state, event or city you are looking for. For example if you want the chart of Los Angeles, Press Ctrl + ‘F’ and then start typing Los… the browser should find the link. Of course you should be using something intelligent like Firefox.

Download: These are JHD files which are simple text files. First Right click on the link and choose “Save Link As…”.