Category: Spirituality
Viṣṇu aṣṭa nāma
Viṣṇu aṣṭa nāma are the auspicious eight names of Viṣṇu for overcoming the blockages and weaknesses and passing the tests…
Spirit Beings and the akṣara
Akṣara Beings Graha Durgā » Aṣṭa Mātṛkā (सारदा तिलक)* अ A-varga deva Sun ब्राह्मी 1 Brāhmī क ka-varga daitya Mars…
Nakṣatra Yoga (Donations)
Extracts from Mahābhārata Anuśāsana Parva, Chapter 64 It is ordained in the Purāṇas that almsgiving on each star or day…
Kumara Purnima
For the people of Puri the most important festival of Kumara Purnima is celebrated in Ashvina Purnima as the day…
Sri Rudra’s Krishna Mantra
Rudra kṛta Kṛṣṇa Mantra
॥ श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः॥ || śrīkṛṣṇasya saptadaśākṣaro mantraḥ ||
श्रीगणेशाय नमः। śrīgaṇeśāya namaḥ |
महादेव उवाचः।
mahādeva uvācaḥ |
Śrī Mahādeva spoke
ॐ श्रीं नमः श्रीकृष्णाय परिपूर्णतमाय च।
मन्त्रेषु मन्त्रराजोऽयं महान् सप्तदशाक्षरः॥ १॥
om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya ca |
mantreṣu mantrarājo’yaṁ mahān saptadaśākṣaraḥ || 1||
“om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya etc.,” is the mantra-rāja and is a mahā 17-syllable mantra
Actually the number of syllables in “om śrīṁ namaḥ śrīkṛṣṇāya paripūrṇatamāya” are fifteen. By adding ‘svāhā’ at the end of the mantra, it converts to seventeen syllable mantra.