Bhavāni Aṣṭakam

॥ भवान्यष्टकम्‌॥
|| bhavānyaṣṭakam ||

न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ १॥
na tāto na mātā na bandhurna dātā na putro na putrī na bhṛtyo na bhartā |
na jāyā na vidyā na vṛttirmamaiva gatistvaṁ gatistvaṁ tvamekā bhavāni || 1||

भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं  गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ २॥
bhavābdhāvapāre mahāduḥkhabhīru papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ  gatistvaṁ gatistvaṁ tvamekā bhavāni || 2||

न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम्‌।
न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ३॥
na jānāmi dānaṁ na ca dhyānayogaṁ na jānāmi tantraṁ na ca stotramantram |
na jānāmi pūjāṁ na ca nyāsayogaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 3||

न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित्‌।
न जानामि भक्तिं व्रतं वापि मातर्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ४॥
na jānāmi puṇyaṁ na jānāmi tīrthaṁ na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi mātargatistvaṁ gatistvaṁ tvamekā bhavāni || 4||

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ५॥
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ kulācārahīnaḥ kadācāralīnaḥ |
kudṛṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 5||

प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित्‌।
न जानामि चान्यत्‌ सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ६॥
prajeśaṁ rameśaṁ maheśaṁ sureśaṁ dineśaṁ niśītheśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇye gatistvaṁ gatistvaṁ tvamekā bhavāni || 6||

विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ७॥
vivāde viṣāde pramāde pravāse jale cānale parvate śatrumadhye |
araṇye śaraṇye sadā māṁ prapāhi gatistvaṁ gatistvaṁ tvamekā bhavāni || 7||

अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥ ८॥
anātho daridro jarārogayukto mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ gatistvaṁ gatistvaṁ tvamekā bhavāni || 8||

इति श्रीमदादिशंकराचार्य विरचिता भवान्यष्टकं समाप्ता॥
iti śrīmadādiśaṁkarācārya viracitā bhavānyaṣṭakaṁ samāptā ||

2 thoughts on “Bhavāni Aṣṭakam

  1. Gurudevji,Namasthe,

    From last 4 years I am very much attracted towards this when herd first time in the voice of “Craig Pruess & Ananda” in the album “Sacred Chants”.But didnt get the scripts but due to your blessings finally I got them here.I have translated to my mother tongue kannada and starts chants everyday.

    Thanks

  2. oṃ gurave namaḥ

    Many thanks for the share dearest guru ji 🙂 Enjoyed chanting it.

    p.s: Do post more such stotra.

    love,
    Anooj

Leave a Reply to Anooj Muljee Cancel reply

Your email address will not be published. Required fields are marked *