Śiva Sahasranāma

Perhaps the most revered of the prayers to Lord Śiva, the Śiva Sahasra nāma has the power to remove every malefic aspect or blockage on Bṛhaspati, represented by Jupiter in vedic astrology. There are a number of variations of the Shiva sahasranāma in the ancient texts (about 18 scriptures). These include Mahabharata (anuśāsana-parva and śānti-parva versions), Liñga Purāṇa (2 versions Ch-65 and 97), Śiva Mahā Purāṇa (Kotirudra Saṁhitā), Vāyu Purāṇa, Brahmāṇḍa Purāṇa, Devi Mahā Bhāgavata Upa-purāṇa, Padma Purāṇa, Skanda Purāṇa, Vāmana Purāṇa, Mārkaṇḍeya Purāṇa, Saura Purāṇa, Bhairava Tantra, Bhringiridi Saṁhitā, Rudra Yamala Tantra, Śiva Rahasya Itihāsa, Ākāśa Kalpa Tantra. Agnideva has concluded that there are four primary versions of the Śiva sahasranāma[1].

[1] http://www.harekrsna.de/1000Shiva.htm
Mahabharata-ARudra Yamala
॥ ॐ॥

स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥ १॥
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1||जटी चर्मी शिखण्डी च सर्वांगः सर्वभावनः।
हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः॥ २॥
jaṭī carmī śikhaṇḍī ca sarvāṁgaḥ sarvabhāvanaḥ |
hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 2||प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः।
श्मशानचारी भगवान्‌ खचरो गोचरोऽर्दनः॥ ३॥
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |
śmaśānacārī bhagavān khacaro gocaro’rdanaḥ || 3||अभिवाद्यो महाकर्मा तपस्वी भूत भावनः।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥ ४॥
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4||महारूपो महाकायो वृषरूपो महायशाः।
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः॥ ५॥
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |
mahā”tmā sarvabhūtaśca virūpo vāmano manuḥ || 5||

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः।
पवित्रश्च महांश्चैव नियमो नियमाश्रयः॥ ६॥
lokapālo’ntarhitātmā prasādo hayagardabhiḥ |
pavitraśca mahāṁścaiva niyamo niyamāśrayaḥ || 6||

सर्वकर्मा स्वयंभूश्चादिरादिकरो निधिः।
सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः॥ ७॥
sarvakarmā svayaṁbhūścādirādikaro nidhiḥ |
sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ || 7||

चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः।
अद्रिरद्‍र्यालयः कर्ता मृगबाणार्पणोऽनघः॥ ८॥
candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |
adriradryālayaḥ kartā mṛgabāṇārpaṇo’naghaḥ || 8||

महातपा घोर तपाऽदीनो दीनसाधकः।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः॥ ९॥
mahātapā ghora tapā’dīno dīnasādhakaḥ |
saṁvatsarakaro mantraḥ pramāṇaṁ paramaṁ tapaḥ || 9||

योगी योज्यो महाबीजो महारेता महातपाः।
सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः॥ १०॥
yogī yojyo mahābījo mahāretā mahātapāḥ |
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ || 10||

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः॥ ११॥
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṁ śreṣṭho balavīro’balogaṇaḥ || 11||

गणकर्ता गणपतिर्दिग्वासाः काम एव च।
पवित्रं परमं मन्त्रः सर्वभाव करो हरः॥ १२॥
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca |
pavitraṁ paramaṁ mantraḥ sarvabhāva karo haraḥ || 12||

कमण्डलुधरो धन्वी बाणहस्तः कपालवान्‌।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्‌॥ १३॥
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān |
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān || 13||

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः।
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा॥ १४॥
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |
uṣṇiṣī ca suvaktraścodagro vinatastathā || 14||

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च।
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः॥ १५॥
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |
sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 15||

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि।
ऊर्ध्वरेतोर्ध्वलिंग ऊर्ध्वशायी नभस्तलः॥ १६॥
ajaśca mṛgarūpaśca gandhadhārī kapardyapi |
ūrdhvaretordhvaliṁga ūrdhvaśāyī nabhastalaḥ || 16||

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः।
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः॥ १७॥
trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ |
ahaścaro’tha naktaṁ ca tigmamanyuḥ suvarcasaḥ || 17||

गजहा दैत्यहा लोको लोकधाता गुणाकरः।
सिंहशार्दूलरूपश्च आर्द्रचर्मांबरावृतः॥ १८॥
gajahā daityahā loko lokadhātā guṇākaraḥ |
siṁhaśārdūlarūpaśca ārdracarmāṁbarāvṛtaḥ || 18||

कालयोगी महानादः सर्ववासश्चतुष्पथः।
निशाचरः प्रेतचारी भूतचारी महेश्वरः॥ १९॥
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19||

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः॥ २०॥
bahubhūto bahudhanaḥ sarvādhāro’mito gatiḥ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 20||

घोरो महातपाः पाशो नित्यो गिरि चरो नभः।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः॥ २१॥
ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ || 21||

अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः।
दक्षयज्ञापहारी च सुसहो मध्यमस्तथा॥ २२॥
amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ |
dakṣayajñāpahārī ca susaho madhyamastathā || 22||

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः।
गंभीरघोषो गंभीरो गंभीर बलवाहनः॥ २३॥
tejo’pahārī balahā mudito’rtho’jito varaḥ |
gaṁbhīraghoṣo gaṁbhīro gaṁbhīra balavāhanaḥ || 23||

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः।
सुदीक्ष्णदशनश्चैव महाकायो महाननः॥ २४॥
nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ |
sudīkṣṇadaśanaścaiva mahākāyo mahānanaḥ || 24||

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः।
तीक्ष्ण तापश्च हर्यश्वः सहायः कर्मकालवित्‌॥ २५॥
viṣvakseno hariryajñaḥ saṁyugāpīḍavāhanaḥ |
tīkṣṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavit || 25||

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः॥ २६॥
viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26||

उग्रतेजा महातेजा जयो विजयकालवित्‌।
ज्योतिषामयनं सिद्धिः संधिर्विग्रह एव च॥ २७॥
ugratejā mahātejā jayo vijayakālavit |
jyotiṣāmayanaṁ siddhiḥ saṁdhirvigraha eva ca || 27||

शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली।
वैणवी पणवी ताली कालः कालकटंकटः॥ २८॥
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṁkaṭaḥ || 28||

नक्षत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः॥ २९॥
nakṣatravigraha vidhirguṇavṛddhirlayo’gamaḥ |
prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ || 29||

विमोचनः सुरगणो हिरण्यकवचोद्भवः।
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा॥ ३०॥
vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |
meḍhrajo balacārī ca mahācārī stutastathā || 30||

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः।
व्यालरूपो बिलावासी हेममाली तरंगवित्‌॥ ३१॥
sarvatūrya ninādī ca sarvavādyaparigrahaḥ |
vyālarūpo bilāvāsī hemamālī taraṁgavit || 31||

त्रिदशस्त्रिकालधृक्‌ कर्म सर्वबन्धविमोचनः।
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः॥ ३२॥
tridaśastrikāladhṛk karma sarvabandhavimocanaḥ |
bandhanastvāsurendrāṇāṁ yudhi śatruvināśanaḥ || 32||

सांख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः।
प्रस्कन्दनो विभागश्चातुल्यो यज्ञभागवित्‌॥ ३३॥
sāṁkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ |
praskandano vibhāgaścātulyo yajñabhāgavit || 33||

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः।
हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः॥ ३४॥
sarvāvāsaḥ sarvacārī durvāsā vāsavo’maraḥ |
hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ || 34||

लोहिताक्षो महाऽक्षश्च विजयाक्षो विशारदः।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः॥ ३५॥
lohitākṣo mahā’kṣaśca vijayākṣo viśāradaḥ |
saṁgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35||

मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः।
सर्वकामप्रसादश्च सुबलो बलरूपधृक्‌॥ ३६॥
mukhyo’mukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ |
sarvakāmaprasādaśca subalo balarūpadhṛk || 36||

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः।
आकाशनिधिरूपश्च निपाती उरगः खगः॥ ३७॥
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ |
ākāśanidhirūpaśca nipātī uragaḥ khagaḥ || 37||

रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी।
वसुवेगो महावेगो मनोवेगो निशाचरः॥ ३८॥
raudrarūpoṁ’śurādityo vasuraśmiḥ suvarcasī |
vasuvego mahāvego manovego niśācaraḥ || 38||

सर्वावासी श्रियावासी उपदेशकरो हरः।
मुनिरात्म पतिर्लोके संभोज्यश्च सहस्रदः॥ ३९॥
sarvāvāsī śriyāvāsī upadeśakaro haraḥ |
munirātma patirloke saṁbhojyaśca sahasradaḥ || 39||

पक्षी च पक्षिरूपी चातिदीप्तो विशांपतिः।
उन्मादो मदनाकारो अर्थार्थकर रोमशः॥ ४०॥
pakṣī ca pakṣirūpī cātidīpto viśāṁpatiḥ |
unmādo madanākāro arthārthakara romaśaḥ || 40||

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः।
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः॥ ४१॥
vāmadevaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ |
siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ || 41||

भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः।
महासेनो विशाखश्च षष्टिभागो गवांपतिः॥ ४२॥
bhikṣuśca bhikṣurūpaśca viṣāṇī mṛduravyayaḥ |
mahāseno viśākhaśca ṣaṣṭibhāgo gavāṁpatiḥ || 42||

वज्रहस्तश्च विष्कंभी चमूस्तंभनैव च।
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः॥ ४३॥
vajrahastaśca viṣkaṁbhī camūstaṁbhanaiva ca |
ṛturṛtu karaḥ kālo madhurmadhukaro’calaḥ || 43||

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः।
ब्रह्मचारी लोकचारी सर्वचारी सुचारवित्‌॥ ४४॥
vānaspatyo vājaseno nityamāśramapūjitaḥ |
brahmacārī lokacārī sarvacārī sucāravit || 44||

ईशान ईश्वरः कालो निशाचारी पिनाकधृक्‌।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः॥ ४५॥
īśāna īśvaraḥ kālo niśācārī pinākadhṛk |
nimittastho nimittaṁ ca nandirnandikaro hariḥ || 45||

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः।
भगस्याक्षि निहन्ता च कालो ब्रह्मविदांवरः॥ ४६॥
nandīśvaraśca nandī ca nandano nandivardhanaḥ |
bhagasyākṣi nihantā ca kālo brahmavidāṁvaraḥ || 46||

चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च।
लिंगाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः॥ ४७॥
caturmukho mahāliṁgaścāruliṁgastathaiva ca |
liṁgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ || 47||

बीजाध्यक्षो बीजकर्ताऽध्यात्मानुगतो बलः।
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः॥ ४८॥
bījādhyakṣo bījakartā’dhyātmānugato balaḥ |
itihāsa karaḥ kalpo gautamo’tha jaleśvaraḥ || 48||

दंभो ह्यदंभो वैदंभो वैश्यो वश्यकरः कविः।
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः॥ ४९॥
daṁbho hyadaṁbho vaidaṁbho vaiśyo vaśyakaraḥ kaviḥ |
loka kartā paśu patirmahākartā mahauṣadhiḥ || 49||

अक्षरं परमं ब्रह्म बलवान्‌ शक्र एव च।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः॥ ५०॥
akṣaraṁ paramaṁ brahma balavān śakra eva ca |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 50||

बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित्‌।
वेदकारः सूत्रकारो विद्वान्‌ समरमर्दनः॥ ५१॥
bahuprasādaḥ svapano darpaṇo’tha tvamitrajit |
vedakāraḥ sūtrakāro vidvān samaramardanaḥ || 51||

महामेघनिवासी च महाघोरो वशीकरः।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः॥ ५२॥
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |
agnijvālo mahājvālo atidhūmro huto haviḥ || 52||

वृषणः शंकरो नित्यो वर्चस्वी धूमकेतनः।
नीलस्तथाऽंगलुब्धश्च शोभनो निरवग्रहः॥ ५३॥
vṛṣaṇaḥ śaṁkaro nityo varcasvī dhūmaketanaḥ |
nīlastathā’ṁgalubdhaśca śobhano niravagrahaḥ || 53||

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः।
उत्संगश्च महांगश्च महागर्भः परो युवा॥ ५४॥
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |
utsaṁgaśca mahāṁgaśca mahāgarbhaḥ paro yuvā || 54||

कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनाम्‌।
महापादो महाहस्तो महाकायो महायशाः॥ ५५॥
kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehinām |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 55||

महामूर्धा महामात्रो महानेत्रो दिगालयः।
महादन्तो महाकर्णो महामेढ्रो महाहनुः॥ ५६॥
mahāmūrdhā mahāmātro mahānetro digālayaḥ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 56||

महानासो महाकंबुर्महाग्रीवः श्मशानधृक्‌।
महावक्षा महोरस्को अन्तरात्मा मृगालयः॥ ५७॥
mahānāso mahākaṁburmahāgrīvaḥ śmaśānadhṛk |
mahāvakṣā mahorasko antarātmā mṛgālayaḥ || 57||

लंबनो लंबितोष्ठश्च महामायः पयोनिधिः।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः॥ ५८॥
laṁbano laṁbitoṣṭhaśca mahāmāyaḥ payonidhiḥ |
mahādanto mahādaṁṣṭro mahājihvo mahāmukhaḥ || 58||

महानखो महारोमा महाकेशो महाजटः।
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः॥ ५९॥
mahānakho mahāromā mahākeśo mahājaṭaḥ |
asapatnaḥ prasādaśca pratyayo giri sādhanaḥ || 59||

स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः।
वृक्षाकारो वृक्ष केतुरनलो वायुवाहनः॥ ६०॥
snehano’snehanaścaivājitaśca mahāmuniḥ |
vṛkṣākāro vṛkṣa keturanalo vāyuvāhanaḥ || 60||

मण्डली मेरुधामा च देवदानवदर्पहा।
अथर्वशीर्षः सामास्य ऋक्‌सहस्रामितेक्षणः॥ ६१॥
maṇḍalī merudhāmā ca devadānavadarpahā |
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ || 61||

यजुः पाद भुजो गुह्यः प्रकाशो जंगमस्तथा।
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः॥ ६२॥
yajuḥ pāda bhujo guhyaḥ prakāśo jaṁgamastathā |
amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ || 62||

उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः।
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः॥ ६३॥
upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ |
nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63||द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः।
नक्तं कलिश्च कालश्च मकरः कालपूजितः॥ ६४॥
dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ |
naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64||सगणो गण कारश्च भूत भावन सारथिः।
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः॥ ६५॥
sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65||अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः।
शंकुस्त्रिशंकुः संपन्नः शुचिर्भूतनिषेवितः॥ ६६॥
agaṇaścaiva lopaśca mahā”tmā sarvapūjitaḥ |
śaṁkustriśaṁkuḥ saṁpannaḥ śucirbhūtaniṣevitaḥ || 66||आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः।
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः॥ ६७॥
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |
śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67||

कपिलोऽकपिलः शूरायुश्चैव परोऽपरः।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः॥ ६८॥
kapilo’kapilaḥ śūrāyuścaiva paro’paraḥ |
gandharvo hyaditistārkṣyaḥ suvijñeyaḥ susārathiḥ || 68||

परश्वधायुधो देवार्थ कारी सुबान्धवः।
तुंबवीणी महाकोपोर्ध्वरेता जलेशयः॥ ६९॥
paraśvadhāyudho devārtha kārī subāndhavaḥ |
tuṁbavīṇī mahākopordhvaretā jaleśayaḥ || 69||

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः।
सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः॥ ७०॥
ugro vaṁśakaro vaṁśo vaṁśanādo hyaninditaḥ |
sarvāṁgarūpo māyāvī suhṛdo hyanilo’nalaḥ || 70||

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः।
सयज्ञारिः सकामारिः महादंष्ट्रो महाऽऽयुधः॥ ७१॥
bandhano bandhakartā ca subandhanavimocanaḥ |
sayajñāriḥ sakāmāriḥ mahādaṁṣṭro mahā”yudhaḥ || 71||

बाहुस्त्वनिन्दितः शर्वः शंकरः शंकरोऽधनः।
अमरेशो महादेवो विश्वदेवः सुरारिहा॥ ७२॥
bāhustvaninditaḥ śarvaḥ śaṁkaraḥ śaṁkaro’dhanaḥ |
amareśo mahādevo viśvadevaḥ surārihā || 72||

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा।
अजैकपाच्च कापाली त्रिशंकुरजितः शिवः॥ ७३॥
ahirbudhno nirṛtiśca cekitāno haristathā |
ajaikapācca kāpālī triśaṁkurajitaḥ śivaḥ || 73||

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः॥ ७४॥
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 74||

प्रभावः सर्वगो वायुरर्यमा सविता रविः।
उदग्रश्च विधाता च मान्धाता भूत भावनः॥ ७५॥
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |
udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ || 75||

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः॥ ७६॥
ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |
padmagarbho mahāgarbhaścandravaktromanoramaḥ || 76||

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी।
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः॥ ७७॥
balavāṁścopaśāntaśca purāṇaḥ puṇyacañcurī |
kurukartā kālarūpī kurubhūto maheśvaraḥ || 77||

सर्वाशयो दर्भशायी सर्वेषां प्राणिनांपतिः।
देवदेवः मुखोऽसक्तः सदसत्‌ सर्वरत्नवित्‌॥ ७८॥
sarvāśayo darbhaśāyī sarveṣāṁ prāṇināṁpatiḥ |
devadevaḥ mukho’saktaḥ sadasat sarvaratnavit || 78||

कैलास शिखरावासी हिमवद्‌ गिरिसंश्रयः।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः॥ ७९॥
kailāsa śikharāvāsī himavad girisaṁśrayaḥ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ || 79||

वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः।
सारग्रीवो महाजत्रु रलोलश्च महौषधः॥ ८०॥
vaṇijo vardhano vṛkṣo nakulaścandanaśchadaḥ |
sāragrīvo mahājatru ralolaśca mahauṣadhaḥ || 80||

सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः॥ ८१॥
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |
siṁhanādaḥ siṁhadaṁṣṭraḥ siṁhagaḥ siṁhavāhanaḥ || 81||

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः।
सारंगो नवचक्रांगः केतुमाली सभावनः॥ ८२॥
prabhāvātmā jagatkālasthālo lokahitastaruḥ |
sāraṁgo navacakrāṁgaḥ ketumālī sabhāvanaḥ || 82||

भूतालयो भूतपतिरहोरात्रमनिन्दितः॥ ८३॥
bhūtālayo bhūtapatirahorātramaninditaḥ || 83||

वाहिता सर्वभूतानां निलयश्च विभुर्भवः।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः॥ ८४॥
vāhitā sarvabhūtānāṁ nilayaśca vibhurbhavaḥ |
amoghaḥ saṁyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ || 84||

धृतिमान्‌ मतिमान्‌ दक्षः सत्कृतश्च युगाधिपः।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः॥ ८५॥
dhṛtimān matimān dakṣaḥ satkṛtaśca yugādhipaḥ |
gopālirgopatirgrāmo gocarmavasano haraḥ || 85||

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्‌।
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः॥ ८६॥
hiraṇyabāhuśca tathā guhāpālaḥ praveśinām |
pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ || 86||

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः।
महागीतो महानृत्तोह्यप्सरोगणसेवितः॥ ८७॥
gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ |
mahāgīto mahānṛttohyapsarogaṇasevitaḥ || 87||

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः।
आवेदनीय आवेशः सर्वगन्धसुखावहः॥ ८८॥
mahāketurdhanurdhāturnaika sānucaraścalaḥ |
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ || 88||

तोरणस्तारणो वायुः परिधावति चैकतः।
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः॥ ८९॥
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ |
saṁyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ || 89||

नित्यात्मसहायश्च देवासुरपतिः पतिः।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः॥ ९०॥
nityātmasahāyaśca devāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ || 90||

आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः॥ ९१॥
āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ |
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ || 91||

शिरोहारी विमर्शश्च सर्वलक्षण भूषितः।
अक्षश्च रथ योगी च सर्वयोगी महाबलः॥ ९२॥
śirohārī vimarśaśca sarvalakṣaṇa bhūṣitaḥ |
akṣaśca ratha yogī ca sarvayogī mahābalaḥ || 92||

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः॥ ९३॥
samāmnāyo’samāmnāyastīrthadevo mahārathaḥ |
nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ || 93||

रत्न प्रभूतो रक्तांगो महाऽर्णवनिपानवित्‌।
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः॥ ९४॥
ratna prabhūto raktāṁgo mahā’rṇavanipānavit |
mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ || 94||

आरोहणो निरोहश्च शलहारी महातपाः।
सेनाकल्पो महाकल्पो युगायुग करो हरिः॥ ९५॥
ārohaṇo nirohaśca śalahārī mahātapāḥ |
senākalpo mahākalpo yugāyuga karo hariḥ || 95||

युगरूपो महारूपो पवनो गहनो नगः।
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः॥ ९६॥
yugarūpo mahārūpo pavano gahano nagaḥ |
nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ || 96||

बहुमालो महामालः सुमालो बहुलोचनः।
विस्तारो लवणः कूपः कुसुमः सफलोदयः॥ ९७॥
bahumālo mahāmālaḥ sumālo bahulocanaḥ |
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97||

वृषभो वृषभांकांगो मणि बिल्वो जटाधरः।
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः॥ ९८॥
vṛṣabho vṛṣabhāṁkāṁgo maṇi bilvo jaṭādharaḥ |
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ || 98||

निवेदनः सुधाजातः सुगन्धारो महाधनुः।
गन्धमाली च भगवान्‌ उत्थानः सर्वकर्मणाम्‌॥ ९९॥
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |
gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām || 99||

मन्थानो बहुलो बाहुः सकलः सर्वलोचनः।
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः॥ १००॥
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ |
tarastālī karastālī ūrdhva saṁhanano vahaḥ || 100||

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान्‌।
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः॥ १०१॥
chatraṁ succhatro vikhyātaḥ sarvalokāśrayo mahān |
muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ || 101||

हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात्‌।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः॥ १०२॥
haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt |
sahasramūrdhā devendraḥ sarvadevamayo guruḥ || 102||

सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत्‌।
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिंगलः॥ १०३॥
sahasrabāhuḥ sarvāṁgaḥ śaraṇyaḥ sarvalokakṛt |
pavitraṁ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṁgalaḥ || 103||

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक्‌।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः॥ १०४॥
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk |
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ || 104||

गभस्तिर्ब्रह्मकृद्‌ ब्रह्मा ब्रह्मविद्‌ ब्राह्मणो गतिः।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः॥ १०५॥
gabhastirbrahmakṛd brahmā brahmavid brāhmaṇo gatiḥ |
anantarūpo naikātmā tigmatejāḥ svayaṁbhuvaḥ || 105||

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः।
चन्दनी पद्ममालाऽग्‍र्यः सुरभ्युत्तरणो नरः॥ १०६॥
ūrdhvagātmā paśupatirvātaraṁhā manojavaḥ |
candanī padmamālā’gryaḥ surabhyuttaraṇo naraḥ || 106||

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृक्‌।
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः॥ १०७॥
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛk |
umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107||

वरो वराहो वरदो वरेशः सुमहास्वनः।
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः॥ १०८॥
varo varāho varado vareśaḥ sumahāsvanaḥ |
mahāprasādo damanaḥ śatruhā śvetapiṁgalaḥ || 108||

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक्‌।
सर्वपार्श्व सुतस्तार्क्ष्यो धर्मसाधारणो वरः॥ १०९॥
prītātmā prayatātmā ca saṁyatātmā pradhānadhṛk |
sarvapārśva sutastārkṣyo dharmasādhāraṇo varaḥ || 109||

चराचरात्मा सूक्ष्मात्मा सुवृषो गो वृषेश्वरः।
साध्यर्षिर्वसुरादित्यो विवस्वान्‌ सविताऽमृतः॥ ११०॥
carācarātmā sūkṣmātmā suvṛṣo go vṛṣeśvaraḥ |
sādhyarṣirvasurādityo vivasvān savitā’mṛtaḥ || 110||

व्यासः सर्वस्य संक्षेपो विस्तरः पर्ययो नयः।
ऋतुः संवत्सरो मासः पक्षः संख्या समापनः॥ १११॥
vyāsaḥ sarvasya saṁkṣepo vistaraḥ paryayo nayaḥ |
ṛtuḥ saṁvatsaro māsaḥ pakṣaḥ saṁkhyā samāpanaḥ || 111||

कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्षपाः क्षणाः।
विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्त्वनिन्दितः॥ ११२॥
kalākāṣṭhā lavomātrā muhūrto’haḥ kṣapāḥ kṣaṇāḥ |
viśvakṣetraṁ prajābījaṁ liṁgamādyastvaninditaḥ || 112||

सदसद्‌ व्यक्तमव्यक्तं पिता माता पितामहः।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्‌॥ ११३॥
sadasad vyaktamavyaktaṁ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mokṣadvāraṁ triviṣṭapam || 113||

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः।
देवासुरविनिर्माता देवासुरपरायणः॥ ११४॥
nirvāṇaṁ hlādanaṁ caiva brahmalokaḥ parāgatiḥ |
devāsuravinirmātā devāsuraparāyaṇaḥ || 114||

देवासुरगुरुर्देवो देवासुरनमस्कृतः।
देवासुरमहामात्रो देवासुरगणाश्रयः॥ ११५॥
devāsuragururdevo devāsuranamaskṛtaḥ |
devāsuramahāmātro devāsuragaṇāśrayaḥ || 115||

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः॥ ११६॥
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ |
devātidevo devarṣirdevāsuravarapradaḥ || 116||

देवासुरेश्वरोदेवो देवासुरमहेश्वरः।
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसंभवः॥ ११७॥
devāsureśvarodevo devāsuramaheśvaraḥ |
sarvadevamayo’cintyo devatā”tmā”tmasaṁbhavaḥ || 117||

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽंबरः।
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः॥ ११८॥
udbhidastrikramo vaidyo virajo virajo’ṁbaraḥ |
īḍyo hastī suravyāghro devasiṁho nararṣabhaḥ || 118||

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः।
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः॥ ११९॥
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ |
prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ || 119||

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः।
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः॥ १२०॥
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |
śṛṁgī śṛṁgapriyo babhrū rājarājo nirāmayaḥ || 120||

अभिरामः सुरगणो विरामः सर्वसाधनः।
ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः॥ १२१॥
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |
lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ || 121||

स्थावराणांपतिश्चैव नियमेन्द्रियवर्धनः।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः॥ १२२॥
sthāvarāṇāṁpatiścaiva niyamendriyavardhanaḥ |
siddhārthaḥ sarvabhūtārtho’cintyaḥ satyavrataḥ śuciḥ || 122||

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः।
विमुक्तो मुक्ततेजाश्च श्रीमान्‌ श्रीवर्धनो जगत्‌॥ १२३॥
vratādhipaḥ paraṁ brahma muktānāṁ paramāgatiḥ |
vimukto muktatejāśca śrīmān śrīvardhano jagat || 123||

श्रीमान्‌ श्रीवर्धनो जगत्‌ ॐ नम इति॥
śrīmān śrīvardhano jagat om nama iti||

Nyāsa
ॐ सौरमण्डलमध्यस्थं साम्बं संसारभेषजम्।
नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्॥
om sauramaṇḍalamadhyasthaṁ sāmbaṁ saṁsārabheṣajam |
nīlagrīvaṁ virūpākṣaṁ namāmi śivamavyayam ||

nyāsaḥ
॥ न्यासः॥
ॐ अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य शम्भुरृषिः। अनुष्टुप् छन्दः। परमात्मा श्रीसदाशिवो देवता। महेश्वर इति बीजम्। गौरी शक्तिः। महेश एव संसेव्यः सर्वैरिति कीलकम्। श्रीसाम्बसदाशिव प्रीत्यर्थे मुख्यसहस्रनामजपे विनियोगः।
om asya śrīśivasahasranāmastotramahāmantrasya śambhurṛṣiḥ | anuṣṭup chandaḥ | paramātmā śrīsadāśivo devatā | maheśvara iti bījam | gaurī śaktiḥ | maheśa eva saṁsevyaḥ sarvairiti kīlakam | śrīsāmbasadāśiva prītyarthe mukhyasahasranāmajape viniyogaḥ |

Dhyana
॥ ध्यानम्॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम्।
śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinetraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāge vahantam |

नागं पाशं च घण्टां वरडमरुयुतं चांकुशं वामभागे
नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि॥
nāgaṁ pāśaṁ ca ghaṇṭāṁ varaḍamaruyutaṁ cāṁkuśaṁ vāmabhāge
nānālaṁkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

ॐ नमो भगवते रुद्राय।
om namo bhagavate rudrāya |

Stotra

ॐ हिरण्यबाहुः सेनानीर्दिक्पतिस्तरुराट् हरः।
हरिकेशः पशुपतिर्महान् सस्पिञ्जरो मृडः॥ १॥
om hiraṇyabāhuḥ senānīrdikpatistarurāṭ haraḥ |
harikeśaḥ paśupatirmahān saspiñjaro mṛḍaḥ || 1||विव्याधी बभ्लुशः श्रेष्ठः परमात्मा सनातनः।
सर्वान्नराट् जगत्कर्ता पुष्टेशो नन्दिकेश्वरः॥ २॥
vivyādhī babhluśaḥ śreṣṭhaḥ paramātmā sanātanaḥ |
sarvānnarāṭ jagatkartā puṣṭeśo nandikeśvaraḥ || 2||आततावी महारुद्रः संसारास्त्रः सुरेश्वरः।
उपवीतिरहन्त्यात्मा क्षेत्रेशो वननायकः॥ ३॥
ātatāvī mahārudraḥ saṁsārāstraḥ sureśvaraḥ |
upavītirahantyātmā kṣetreśo vananāyakaḥ || 3||रोहितः स्थपतिः सूतो वाणिजो मन्त्रिरुन्नतः।
वृक्षेशो हुतभुग्देवो भुवन्तिर्वारिवस्कृतः॥ ४॥
rohitaḥ sthapatiḥ sūto vāṇijo mantrirunnataḥ |
vṛkṣeśo hutabhugdevo bhuvantirvārivaskṛtaḥ || 4||उच्चैर्घोषो घोररूपः पत्तीशः पाशमोचकः।
ओषधीशः पञ्चवक्त्रः कृत्स्नवीतो भयानकः॥ ५॥
uccairghoṣo ghorarūpaḥ pattīśaḥ pāśamocakaḥ |
oṣadhīśaḥ pañcavaktraḥ kṛtsnavīto bhayānakaḥ || 5||

सहमानः स्वर्णरेताः निव्याधिर्निरुपप्लवः।
आव्याधिनीशः ककुभो निषंगी स्तेनरक्षकः॥ ६॥
sahamānaḥ svarṇaretāḥ nivyādhirnirupaplavaḥ |
āvyādhinīśaḥ kakubho niṣaṁgī stenarakṣakaḥ || 6||

मन्त्रात्मा तस्कराध्यक्षो वञ्चकः परिवञ्चकः।
अरण्येशः परिचरो निचेरुः स्तायुरक्षकः॥ ७॥
mantrātmā taskarādhyakṣo vañcakaḥ parivañcakaḥ |
araṇyeśaḥ paricaro niceruḥ stāyurakṣakaḥ || 7||

प्रकृन्तेशो गिरिचरः कुलुञ्चेशो गुहेष्टदः।
भवः शर्वो नीलकण्ठः कपर्दी त्रिपुरान्तकः॥ ८॥
prakṛnteśo giricaraḥ kuluñceśo guheṣṭadaḥ |
bhavaḥ śarvo nīlakaṇṭhaḥ kapardī tripurāntakaḥ || 8||

व्युप्तकेशो गिरिशयः सहस्राक्षः सहस्रपात्।
शिपिविष्टश्चन्द्रमौलिर्ह्रस्वो मीढुष्टमोऽनघः॥ ९॥
vyuptakeśo giriśayaḥ sahasrākṣaḥ sahasrapāt |
śipiviṣṭaścandramaulirhrasvo mīḍhuṣṭamo’naghaḥ || 9||

वामनो व्यापकः शूली वर्षीयानजडोऽनणुः।
ऊर्व्यः सूर्म्योऽग्रियः शीभ्यः प्रथमः पावकाकृतिः॥ १०॥
vāmano vyāpakaḥ śūlī varṣīyānajaḍo’naṇuḥ |
ūrvyaḥ sūrmyo’griyaḥ śībhyaḥ prathamaḥ pāvakākṛtiḥ || 10||

आचारस्तारकस्तारोऽवस्वन्योऽनन्तविग्रहः।
द्वीप्यः स्रोतस्य ईशानो धुर्यो गव्ययनो यमः॥ ११॥
ācārastārakastāro’vasvanyo’nantavigrahaḥ |
dvīpyaḥ srotasya īśāno dhuryo gavyayano yamaḥ || 11||

पूर्वजोऽपरजो ज्येष्ठः कनिष्ठो विश्वलोचनः।
अपगल्भो मध्यमोर्म्यो जघन्यो बुध्नियः प्रभुः॥ १२॥
pūrvajo’parajo jyeṣṭhaḥ kaniṣṭho viśvalocanaḥ |
apagalbho madhyamormyo jaghanyo budhniyaḥ prabhuḥ || 12||

प्रतिसर्योऽनन्तरूपः सोभ्यो याम्यो सुराश्रयः।
खल्योर्वर्योऽभयः क्षेम्यः श्लोक्यः पथ्यो नभोऽग्रणीः॥ १३॥
pratisaryo’nantarūpaḥ sobhyo yāmyo surāśrayaḥ |
khalyorvaryo’bhayaḥ kṣemyaḥ ślokyaḥ pathyo nabho’graṇīḥ || 13||

वन्योऽवसान्यः पूतात्मा श्रवः कक्ष्यः प्रतिश्रवः।
आशुषेणो महासेनो महावीरो महारथः॥ १४॥
vanyo’vasānyaḥ pūtātmā śravaḥ kakṣyaḥ pratiśravaḥ |
āśuṣeṇo mahāseno mahāvīro mahārathaḥ || 14||

शूरोऽतिघातको वर्मी वरूथी बिल्मिरुद्यतः।
श्रुतसेनः श्रुतः साक्षी कवची वशकृद्वशी॥ १५॥
śūro’tighātako varmī varūthī bilmirudyataḥ |
śrutasenaḥ śrutaḥ sākṣī kavacī vaśakṛdvaśī || 15||

आहनन्योऽनन्यनाथो दुन्दुभ्योऽरिष्टनाशकः।
धृष्णुः प्रमृश इत्यात्मा वदान्यो वेदसम्मतः॥ १६॥
āhananyo’nanyanātho dundubhyo’riṣṭanāśakaḥ |
dhṛṣṇuḥ pramṛśa ityātmā vadānyo vedasammataḥ || 16||

तीक्ष्णेषुपाणिः प्रहितः स्वायुधः शस्त्रवित्तमः।
सुधन्वा सुप्रसन्नात्मा विश्ववक्त्रः सदागतिः॥ १७॥
tīkṣṇeṣupāṇiḥ prahitaḥ svāyudhaḥ śastravittamaḥ |
sudhanvā suprasannātmā viśvavaktraḥ sadāgatiḥ || 17||

स्रुत्यः पथ्यो विश्वबाहुः काट्यो नीप्यो शुचिस्मितः।
सूद्यः सरस्यो वैशन्तो नाद्यः कूप्यो ऋषिर्मनुः॥ १८॥
srutyaḥ pathyo viśvabāhuḥ kāṭyo nīpyo śucismitaḥ |
sūdyaḥ sarasyo vaiśanto nādyaḥ kūpyo ṛṣirmanuḥ || 18||

सर्वो वर्ष्यो वर्षरूपः कुमारः कुशलोऽमलः।
मेघ्योऽवर्ष्योऽमोघशक्तिः विद्युत्योऽमोघविक्रमः॥ १९॥
sarvo varṣyo varṣarūpaḥ kumāraḥ kuśalo’malaḥ |
meghyo’varṣyo’moghaśaktiḥ vidyutyo’moghavikramaḥ || 19||

दुरासदो दुराराध्यो निर्द्वन्द्वो दुःसहर्षभः।
ईध्रियः क्रोधशमनो जातुकर्णः पुरुष्टुतः॥ २०॥
durāsado durārādhyo nirdvandvo duḥsaharṣabhaḥ |
īdhriyaḥ krodhaśamano jātukarṇaḥ puruṣṭutaḥ || 20||

आतप्यो वायुरजरो वात्यः कात्यायनीप्रियः।
वास्तव्यो वास्तुपो रेष्म्यो विश्वमूर्धा वसुप्रदः॥ २१॥
ātapyo vāyurajaro vātyaḥ kātyāyanīpriyaḥ |
vāstavyo vāstupo reṣmyo viśvamūrdhā vasupradaḥ || 21||

सोमस्ताम्रोऽरुणः शंगः रुद्रः सुखकरः सुकृत्।
उग्रोऽनुग्रो भीमकर्मा भीमो भीमपराक्रमः॥ २२॥
somastāmro’ruṇaḥ śaṁgaḥ rudraḥ sukhakaraḥ sukṛt |
ugro’nugro bhīmakarmā bhīmo bhīmaparākramaḥ || 22||

अग्रेवधो हनीयात्मा हन्ता दूरेवधो वधः।
शम्भुर्मयोभवो नित्यः शंकरः कीर्तिसागरः॥ २३॥
agrevadho hanīyātmā hantā dūrevadho vadhaḥ |
śambhurmayobhavo nityaḥ śaṁkaraḥ kīrtisāgaraḥ || 23||

मयस्करः शिवतरः खण्डपर्शुरजः शुचिः।
तीर्थ्यः कूल्योऽमृताधीशः पार्योऽवार्योऽमृताकरः॥ २४॥
mayaskaraḥ śivataraḥ khaṇḍaparśurajaḥ śuciḥ |
tīrthyaḥ kūlyo’mṛtādhīśaḥ pāryo’vāryo’mṛtākaraḥ || 24||

शुद्धः प्रतरणो मुख्यः शुद्धपाणिरलोलुपः।
उच्च उत्तरणस्तार्यस्तार्यज्ञस्तार्यहृद्गतिः॥ २५॥
śuddhaḥ prataraṇo mukhyaḥ śuddhapāṇiralolupaḥ |
ucca uttaraṇastāryastāryajñastāryahṛdgatiḥ || 25||

आतार्यः सारभूतात्मा सारग्राही दुरत्ययः।
आलाद्यो मोक्षदः पथ्योऽनर्थहा सत्यसंगरः॥ २६॥
ātāryaḥ sārabhūtātmā sāragrāhī duratyayaḥ |
ālādyo mokṣadaḥ pathyo’narthahā satyasaṁgaraḥ || 26||

शष्प्यः फेन्यः प्रवाह्योढा सिकत्यः सैकताश्रयः।
इरिण्यो ग्रामणीः पुण्यः शरण्यः शुद्धशासनः॥ २७॥
śaṣpyaḥ phenyaḥ pravāhyoḍhā sikatyaḥ saikatāśrayaḥ |
iriṇyo grāmaṇīḥ puṇyaḥ śaraṇyaḥ śuddhaśāsanaḥ || 27||

वरेण्यो यज्ञपुरुषो यज्ञेशो यज्ञनायकः।
यज्ञकर्ता यज्ञभोक्ता यज्ञविघ्नविनाशकः॥ २८॥
vareṇyo yajñapuruṣo yajñeśo yajñanāyakaḥ |
yajñakartā yajñabhoktā yajñavighnavināśakaḥ || 28||

यज्ञकर्मफलाध्यक्षो यज्ञमूर्तिरनातुरः।
प्रपथ्यः किंशिलो गेह्यो गृह्यस्तल्प्यो धनाकरः॥ २९॥
yajñakarmaphalādhyakṣo yajñamūrtiranāturaḥ |
prapathyaḥ kiṁśilo gehyo gṛhyastalpyo dhanākaraḥ || 29||

पुलस्त्यः क्षयणो गोष्ठ्यो गोविन्दो गीतसत्क्रियः।
ह्रदय्यो हृद्यकृत् हृद्यो गह्वरेष्ठः प्रभाकरः॥ ३०॥
pulastyaḥ kṣayaṇo goṣṭhyo govindo gītasatkriyaḥ |
hradayyo hṛdyakṛt hṛdyo gahvareṣṭhaḥ prabhākaraḥ || 30||

निवेष्प्यो नियतोऽयन्ता पांसव्यः संप्रतापनः।
शुष्क्यो हरित्योऽपूतात्मा रजस्यः सात्विकप्रियः॥ ३१॥
niveṣpyo niyato’yantā pāṁsavyaḥ saṁpratāpanaḥ |
śuṣkyo harityo’pūtātmā rajasyaḥ sātvikapriyaḥ || 31||

लोप्योलप्यः पर्णशद्यः पर्ण्यः पूर्णः पुरातनः।
भूतो भूतपतिर्भूपो भूधरो भूधरायुधः॥ ३२॥
lopyolapyaḥ parṇaśadyaḥ parṇyaḥ pūrṇaḥ purātanaḥ |
bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudhaḥ || 32||

भूतसंघो भूतमूर्तिर्भूतहा भूतिभूषणः।
मदनो मादको माद्यो मदहा मधुरप्रियः॥ ३३॥
bhūtasaṁgho bhūtamūrtirbhūtahā bhūtibhūṣaṇaḥ |
madano mādako mādyo madahā madhurapriyaḥ || 33||

मधुर्मधुकरः क्रूरो मधुरो मदनान्तकः।
निरञ्जनो निराधारो निर्लुप्तो निरुपाधिकः॥ ३४॥
madhurmadhukaraḥ krūro madhuro madanāntakaḥ |
nirañjano nirādhāro nirlupto nirupādhikaḥ || 34||

निष्प्रपञ्चो निराकारो निरीहो निरुपद्रवः।
सत्त्वः सत्त्वगुणोपेतः सत्त्ववित् सत्त्ववित्प्रियः॥ ३५॥
niṣprapañco nirākāro nirīho nirupadravaḥ |
sattvaḥ sattvaguṇopetaḥ sattvavit sattvavitpriyaḥ || 35||

सत्त्वनिष्ठः सत्त्वमूर्तिः सत्त्वेशः सत्त्ववित्तमः।
समस्तजगदाधारः समस्तगुणसागरः॥ ३६॥
sattvaniṣṭhaḥ sattvamūrtiḥ sattveśaḥ sattvavittamaḥ |
samastajagadādhāraḥ samastaguṇasāgaraḥ || 36||

समस्तदुःखविध्वंसी समस्तानन्दकारणः।
रुद्राक्षमालाभरणो रुद्राक्षप्रियवत्सलः॥ ३७॥
samastaduḥkhavidhvaṁsī samastānandakāraṇaḥ |
rudrākṣamālābharaṇo rudrākṣapriyavatsalaḥ || 37||

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः।
विश्वेश्वरो वीरभद्रः सम्राट् दक्षमखान्तकः॥ ३८॥
rudrākṣavakṣā rudrākṣarūpo rudrākṣapakṣakaḥ |
viśveśvaro vīrabhadraḥ samrāṭ dakṣamakhāntakaḥ || 38||

विघ्नेश्वरो विघ्नकर्ता गुरुर्देवशिखामणिः।
भुजगेन्द्रलसत्कण्ठो भुजंगाभरणप्रियः॥ ३९॥
vighneśvaro vighnakartā gururdevaśikhāmaṇiḥ |
bhujagendralasatkaṇṭho bhujaṁgābharaṇapriyaḥ || 39||

भुजंगविलसत्कर्णो भुजंगवलयावृतः।
मुनिवन्द्यो मुनिश्रेष्ठो मुनिवृन्दनिषेवितः॥ ४०॥
bhujaṁgavilasatkarṇo bhujaṁgavalayāvṛtaḥ |
munivandyo muniśreṣṭho munivṛndaniṣevitaḥ || 40||

मुनिहृत्पुण्डरीकस्थो मुनिसंघैकजीवनः।
मुनिमृग्यो वेदमृग्यो मृगहस्तो मुनीश्वरः॥ ४१॥
munihṛtpuṇḍarīkastho munisaṁghaikajīvanaḥ |
munimṛgyo vedamṛgyo mṛgahasto munīśvaraḥ || 41||

मृगेन्द्रचर्मवसनो नरसिंहनिपातनः।
मृत्युञ्जयो मृत्युमृत्युरपमृत्युविनाशकः॥ ४२॥
mṛgendracarmavasano narasiṁhanipātanaḥ |
mṛtyuñjayo mṛtyumṛtyurapamṛtyuvināśakaḥ || 42||

दुष्टमृत्युरदुष्टेष्टः मृत्युहा मृत्युपूजितः।
ऊर्ध्वो हिरण्यः परमो निधनेशो धनाधिपः॥ ४३॥
duṣṭamṛtyuraduṣṭeṣṭaḥ mṛtyuhā mṛtyupūjitaḥ |
ūrdhvo hiraṇyaḥ paramo nidhaneśo dhanādhipaḥ || 43||

यजुर्मूर्तिः साममूर्तिः ऋङ्मूर्तिर्मूर्तिवर्जितः।
व्यक्तो व्यक्ततमोऽव्यक्तो व्यक्ताव्यक्तस्तमो जवी॥ ४४॥
yajurmūrtiḥ sāmamūrtiḥ ṛṅmūrtirmūrtivarjitaḥ |
vyakto vyaktatamo’vyakto vyaktāvyaktastamo javī || 44||

लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः।
ग्रहग्रहो ग्रहाधारो ग्रहाकारो ग्रहेश्वरः॥ ४५॥
liṅgamūrtiraliṅgātmā liṅgāliṅgātmavigrahaḥ |
grahagraho grahādhāro grahākāro graheśvaraḥ || 45||

ग्रहकृद् ग्रहभिद् ग्राही ग्रहो ग्रहविलक्षणः।
कल्पाकारः कल्पकर्ता कल्पलक्षणतत्परः॥ ४६॥
grahakṛd grahabhid grāhī graho grahavilakṣaṇaḥ |
kalpākāraḥ kalpakartā kalpalakṣaṇatatparaḥ || 46||

कल्पो कल्पाकृतिः कल्पनाशकः कल्पकल्पकः।
परमात्मा प्रधानात्मा प्रधानपुरुषः शिवः॥ ४७॥
kalpo kalpākṛtiḥ kalpanāśakaḥ kalpakalpakaḥ |
paramātmā pradhānātmā pradhānapuruṣaḥ śivaḥ || 47||

वेद्यो वैद्यो वेदवेद्यो वेदवेदान्तसंस्तुतः।
वेदवक्त्रो वेदजिह्वो विजिह्वो जिह्मनाशकः॥ ४८॥
vedyo vaidyo vedavedyo vedavedāntasaṁstutaḥ |
vedavaktro vedajihvo vijihvo jihmanāśakaḥ || 48||

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः।
भक्तकल्याणदो भक्तकामधेनुः सुराधिपः॥ ४९॥
kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ |
bhaktakalyāṇado bhaktakāmadhenuḥ surādhipaḥ || 49||

पावनः पावको वामो महाकालो मदापहः।
घोरपातकदावाग्निर्दवभस्मकणप्रियः॥ ५०॥
pāvanaḥ pāvako vāmo mahākālo madāpahaḥ |
ghorapātakadāvāgnirdavabhasmakaṇapriyaḥ || 50||

अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभः।
जगदेकप्रभुःस्वामी जगद्वन्द्यो जगन्मयः॥ ५१॥
anantasomasūryāgnimaṇḍalapratimaprabhaḥ |
jagadekaprabhuḥsvāmī jagadvandyo jaganmayaḥ || 51||

जगदानन्ददो जन्मजरामरणवर्जितः।
खट्वाङ्गी नीतिमान् सत्यो देवतात्माऽऽत्मसम्भवः॥ ५२॥
jagadānandado janmajarāmaraṇavarjitaḥ |
khaṭvāṅgī nītimān satyo devatātmā”tmasambhavaḥ || 52||

कपालमालाभरणः कपाली विष्णुवल्लभः।
कमलासनकालाग्निः कमलासनपूजितः॥ ५३॥
kapālamālābharaṇaḥ kapālī viṣṇuvallabhaḥ |
kamalāsanakālāgniḥ kamalāsanapūjitaḥ || 53||

कालाधीशस्त्रिकालज्ञो दुष्टविग्रहवारकः।
नाट्यकर्ता नटपरो महानाट्यविशारदः॥ ५४॥
kālādhīśastrikālajño duṣṭavigrahavārakaḥ |
nāṭyakartā naṭaparo mahānāṭyaviśāradaḥ || 54||

विराट्रूपधरो धीरो वीरो वृषभवाहनः।
वृषांको वृषभाधीशो वृषात्मा वृषभध्वजः॥ ५५॥
virāṭrūpadharo dhīro vīro vṛṣabhavāhanaḥ |
vṛṣāṁko vṛṣabhādhīśo vṛṣātmā vṛṣabhadhvajaḥ || 55||

महोन्नतो महाकायो महावक्षा महाभुजः।
महास्कन्धो महाग्रीवो महावक्त्रो महाशिराः॥ ५६॥
mahonnato mahākāyo mahāvakṣā mahābhujaḥ |
mahāskandho mahāgrīvo mahāvaktro mahāśirāḥ || 56||

महाहनुर्महादंष्ट्रो महदोष्ठो महोदरः।
सुन्दरभ्रूः सुनयनः सुललाटः सुकन्दरः॥ ५७॥
mahāhanurmahādaṁṣṭro mahadoṣṭho mahodaraḥ |
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandaraḥ || 57||

सत्यवाक्यो धर्मवेत्ता सत्यज्ञः सत्यवित्तमः।
धर्मवान् धर्मनिपुणो धर्मो धर्मप्रवर्तकः॥ ५८॥
satyavākyo dharmavettā satyajñaḥ satyavittamaḥ |
dharmavān dharmanipuṇo dharmo dharmapravartakaḥ || 58||

कृतज्ञः कृतकृत्यात्मा कृतकृत्यः कृतागमः।
कृत्यवित् कृत्यविच्छ्रेष्ठः कृतज्ञप्रियकृत्तमः॥ ५९॥
kṛtajñaḥ kṛtakṛtyātmā kṛtakṛtyaḥ kṛtāgamaḥ |
kṛtyavit kṛtyavicchreṣṭhaḥ kṛtajñapriyakṛttamaḥ || 59||

व्रतकृद् व्रतविच्छ्रेष्ठो व्रतविद्वान् महाव्रती।
व्रतप्रियो व्रताधारो व्रताकारो व्रतेश्वरः॥ ६०॥
vratakṛd vratavicchreṣṭho vratavidvān mahāvratī |
vratapriyo vratādhāro vratākāro vrateśvaraḥ || 60||

अतिरागी वीतरागी रागहेतुर्विरागवित्।
रागघ्नो रागशमनो रागदो रागिरागवित्॥ ६१॥
atirāgī vītarāgī rāgaheturvirāgavit |
rāgaghno rāgaśamano rāgado rāgirāgavit || 61||

विद्वान् विद्वत्तमो विद्वज्जनमानससंश्रयः।
विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः॥ ६२॥
vidvān vidvattamo vidvajjanamānasasaṁśrayaḥ |
vidvajjanāśrayo vidvajjanastavyaparākramaḥ || 62||

नीतिकृन्नीतिविन्नीतिप्रदाता नीतिवित्प्रियः।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः॥ ६३॥
nītikṛnnītivinnītipradātā nītivitpriyaḥ |
vinītavatsalo nītisvarūpo nītisaṁśrayaḥ || 63||

क्रोधवित् क्रोधकृत् क्रोधिजनकृत् क्रोधरूपधृक्।
सक्रोधः क्रोधहा क्रोधिजनहा क्रोधकारणः॥ ६४॥
krodhavit krodhakṛt krodhijanakṛt krodharūpadhṛk |
sakrodhaḥ krodhahā krodhijanahā krodhakāraṇaḥ || 64||

गुणवान् गुणविच्छ्रेष्ठो निर्गुणो गुणवित्प्रियः।
गुणाधारो गुणाकारो गुणकृद् गुणनाशकः॥ ६५॥
guṇavān guṇavicchreṣṭho nirguṇo guṇavitpriyaḥ |
guṇādhāro guṇākāro guṇakṛd guṇanāśakaḥ || 65||

वीर्यवान् वीर्यविच्छ्रेष्ठो वीर्यविद्वीर्यसंश्रयः।
वीर्याकारो वीर्यकरो वीर्यहा वीर्यवर्धकः॥ ६६॥
vīryavān vīryavicchreṣṭho vīryavidvīryasaṁśrayaḥ |
vīryākāro vīryakaro vīryahā vīryavardhakaḥ || 66||

कालवित्कालकृत्कालो बलकृद् बलविद्बली।
मनोन्मनो मनोरूपो बलप्रमथनो बलः॥ ६७॥
kālavitkālakṛtkālo balakṛd balavidbalī |
manonmano manorūpo balapramathano balaḥ || 67||

विश्वप्रदाता विश्वेशो विश्वमात्रैकसंश्रयः।
विश्वकारो महाविश्वो विश्वविश्वो विशारदः॥ ६८॥
viśvapradātā viśveśo viśvamātraikasaṁśrayaḥ |
viśvakāro mahāviśvo viśvaviśvo viśāradaḥ || 68||variation
विद्याप्रदाता विद्येशो विद्यामात्रैकसंश्रयः।
विद्याकारो महाविद्यो विद्याविद्यो विशारदः॥६८॥
vidyāpradātā vidyeśo vidyāmātraikasaṁśrayaḥ |
vidyākāro mahāvidyo vidyāvidyo viśāradaḥ ||68||वसन्तकृद्वसन्तात्मा वसन्तेशो वसन्तदः।
ग्रीष्मात्मा ग्रीष्मकृद् ग्रीष्मवर्धको ग्रीष्मनाशकः॥ ६९॥
vasantakṛdvasantātmā vasanteśo vasantadaḥ |
grīṣmātmā grīṣmakṛd grīṣmavardhako grīṣmanāśakaḥ || 69||प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः।
प्रावृट्प्रवर्धकः प्रावृण्णाथः प्रावृड्विनाशकः॥ ७०॥
prāvṛṭkṛt prāvṛḍākāraḥ prāvṛṭkālapravartakaḥ |
prāvṛṭpravardhakaḥ prāvṛṇṇāthaḥ prāvṛḍvināśakaḥ || 70||शरदात्मा शरद्धेतुः शरत्कालप्रवर्तकः।
शरन्नाथः शरत्कालनाशकः शरदाश्रयः॥ ७१॥
śaradātmā śaraddhetuḥ śaratkālapravartakaḥ |
śarannāthaḥ śaratkālanāśakaḥ śaradāśrayaḥ || 71||

हिमस्वरूपो हिमदो हिमहा हिमनायकः।
शैशिरात्मा शैशिरेशः शैशिरर्तुप्रवर्तकः॥ ७२॥
himasvarūpo himado himahā himanāyakaḥ |
śaiśirātmā śaiśireśaḥ śaiśirartupravartakaḥ || 72||

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः।
आग्नेयात्मा निरृतीशो वायव्यात्मेशनायकः॥ ७३॥
prācyātmā dakṣiṇākāraḥ pratīcyātmottarākṛtiḥ |
āgneyātmā nirṛtīśo vāyavyātmeśanāyakaḥ || 73||

ऊर्ध्वाधःसुदिगाकारो नानादेशैकनायकः।
सर्वपक्षिमृगाकारः सर्वपक्षिमृगाधिपः॥ ७४॥
ūrdhvādhaḥsudigākāro nānādeśaikanāyakaḥ |
sarvapakṣimṛgākāraḥ sarvapakṣimṛgādhipaḥ || 74||

सर्वपक्षिमृगाधारो मृगाद्युत्पत्तिकारणः।
जीवाध्यक्षो जीववन्द्यो जीवविज्जीवरक्षकः॥ ७५॥
sarvapakṣimṛgādhāro mṛgādyutpattikāraṇaḥ |
jīvādhyakṣo jīvavandyo jīvavijjīvarakṣakaḥ || 75||

जीवकृज्जीवहा जीवजीवनो जीवसंश्रयः।
ज्योतिःस्वरूपो विश्वात्मा विश्वनाथो वियत्पतिः॥ ७६॥
jīvakṛjjīvahā jīvajīvano jīvasaṁśrayaḥ |
jyotiḥsvarūpo viśvātmā viśvanātho viyatpatiḥ || 76||

वज्रात्मा वज्रहस्तात्मा वज्रेशो वज्रभूषितः।
कुमारगुरुरीशानो गणाध्यक्षो गणाधिपः॥ ७७॥
vajrātmā vajrahastātmā vajreśo vajrabhūṣitaḥ |
kumāragururīśāno gaṇādhyakṣo gaṇādhipaḥ || 77||

पिनाकपाणिः सूर्यात्मा सोमसूर्याग्निलोचनः।
अपायरहितः शान्तो दान्तो दमयिता दमः॥ ७८॥
pinākapāṇiḥ sūryātmā somasūryāgnilocanaḥ |
apāyarahitaḥ śānto dānto damayitā damaḥ || 78||

ऋषिः पुराणपुरुषः पुरुषेशः पुरन्दरः।
कालाग्निरुद्रः सर्वेशः शमरूपः शमेश्वरः॥ ७९॥
ṛṣiḥ purāṇapuruṣaḥ puruṣeśaḥ purandaraḥ |
kālāgnirudraḥ sarveśaḥ śamarūpaḥ śameśvaraḥ || 79||

प्रलयानलकृद् दिव्यः प्रलयानलनाशकः।
त्रियम्बकोऽरिषड्वर्गनाशको धनदप्रियः॥ ८०॥
pralayānalakṛd divyaḥ pralayānalanāśakaḥ |
triyambako’riṣaḍvarganāśako dhanadapriyaḥ || 80||

अक्षोभ्यः क्षोभरहितः क्षोभदः क्षोभनाशकः।
सदम्भो दम्भरहितो दम्भदो दम्भनाशकः॥ ८१॥
akṣobhyaḥ kṣobharahitaḥ kṣobhadaḥ kṣobhanāśakaḥ |
sadambho dambharahito dambhado dambhanāśakaḥ || 81||

कुन्देन्दुशंखधवलो भस्मोद्धूलितविग्रहः।
भस्मधारणहृष्टात्मा तुष्टिः पुष्ट्यरिसूदनः॥ ८२॥
kundenduśaṁkhadhavalo bhasmoddhūlitavigrahaḥ |
bhasmadhāraṇahṛṣṭātmā tuṣṭiḥ puṣṭyarisūdanaḥ || 82||

स्थाणुर्दिगम्बरो भर्गो भगनेत्रभिदुद्यमः।
त्रिकाग्निः कालकालाग्निरद्वितीयो महायशाः॥ ८३॥
sthāṇurdigambaro bhargo bhaganetrabhidudyamaḥ |
trikāgniḥ kālakālāgniradvitīyo mahāyaśāḥ || 83||

सामप्रियः सामवेत्ता सामगः सामगप्रियः।
धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः॥ ८४॥
sāmapriyaḥ sāmavettā sāmagaḥ sāmagapriyaḥ |
dhīrodātto mahādhīro dhairyado dhairyavardhakaḥ || 84||

लावण्यराशिः सर्वज्ञः सुबुद्धिर्बुद्धिमान्वरः।
तुम्बवीणः कम्बुकण्ठः शम्बरारिनिकृन्तनः॥ ८५॥
lāvaṇyarāśiḥ sarvajñaḥ subuddhirbuddhimānvaraḥ |
tumbavīṇaḥ kambukaṇṭhaḥ śambarārinikṛntanaḥ || 85||

शार्दूलचर्मवसनः पूर्णानन्दो जगत्प्रियः।
जयप्रदो जयाध्यक्षो जयात्मा जयकारणः॥ ८६॥
śārdūlacarmavasanaḥ pūrṇānando jagatpriyaḥ |
jayaprado jayādhyakṣo jayātmā jayakāraṇaḥ || 86||

जङ्गमाजङ्गमाकारो जगदुत्पत्तिकारणः।
जगद्रक्षाकरो वश्यो जगत्प्रलयकारणः॥ ८७॥
jaṅgamājaṅgamākāro jagadutpattikāraṇaḥ |
jagadrakṣākaro vaśyo jagatpralayakāraṇaḥ || 87||

पूषदन्तभिदुत्कृष्टः पञ्चयज्ञः प्रभञ्जकः।
अष्टमूर्तिर्विश्वमूर्तिरतिमूर्तिरमूर्तिमान्॥ ८८॥
pūṣadantabhidutkṛṣṭaḥ pañcayajñaḥ prabhañjakaḥ |
aṣṭamūrtirviśvamūrtiratimūrtiramūrtimān || 88||

कैलासशिखरावासः कैलासशिखरप्रियः।
भक्तकैलासदः सूक्ष्मो मर्मज्ञः सर्वशिक्षकः॥ ८९॥
kailāsaśikharāvāsaḥ kailāsaśikharapriyaḥ |
bhaktakailāsadaḥ sūkṣmo marmajñaḥ sarvaśikṣakaḥ || 89||

सोमः सोमकलाकारो महातेजा महातपाः।
हिरण्यश्मश्रुरानन्दः स्वर्णकेशः सुवर्णदृक्॥ ९०॥
somaḥ somakalākāro mahātejā mahātapāḥ |
hiraṇyaśmaśrurānandaḥ svarṇakeśaḥ suvarṇadṛk || 90||

ब्रह्मा विश्वसृगुर्वीशो मोचको बन्धवर्जितः।
स्वतन्त्रः सर्वमन्त्रात्मा द्युतिमानमितप्रभः॥ ९१॥
brahmā viśvasṛgurvīśo mocako bandhavarjitaḥ |
svatantraḥ sarvamantrātmā dyutimānamitaprabhaḥ || 91||

पुष्कराक्षः पुण्यकीर्तिः पुण्यश्रवणकीर्तनः।
पुण्यमूर्तिः पुण्यदाता पुण्यापुण्यफलप्रदः॥ ९२॥
puṣkarākṣaḥ puṇyakīrtiḥ puṇyaśravaṇakīrtanaḥ |
puṇyamūrtiḥ puṇyadātā puṇyāpuṇyaphalapradaḥ || 92||

सारभूतः स्वरमयो रसभूतो रसाश्रयः।
ॐकारः प्रणवो नादो प्रणतार्तिप्रभञ्जनः॥ ९३॥
sārabhūtaḥ svaramayo rasabhūto rasāśrayaḥ |
omkāraḥ praṇavo nādo praṇatārtiprabhañjanaḥ || 93||

निकटस्थोऽतिदूरस्थो वशी ब्रह्माण्डनायकः।
मन्दारमूलनिलयो मन्दारकुसुमावृतः॥ ९४॥
nikaṭastho’tidūrastho vaśī brahmāṇḍanāyakaḥ |
mandāramūlanilayo mandārakusumāvṛtaḥ || 94||

वृन्दारकप्रियतमो वृन्दारकवरार्चितः।
श्रीमाननन्तकल्याणपरिपूर्णो महोदयः॥ ९५॥
vṛndārakapriyatamo vṛndārakavarārcitaḥ |
śrīmānanantakalyāṇaparipūrṇo mahodayaḥ || 95||

महोत्साहो विश्वभोक्ता विश्वाशापरिपूरकः।
सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः॥ ९६॥
mahotsāho viśvabhoktā viśvāśāparipūrakaḥ |
sulabho’sulabho labhyo’labhyo lābhapravardhakaḥ || 96||

लाभात्मा लाभदो वक्ता द्युतिमाननसूयकः।
ब्रह्मचारी दृढाचारी देवसिंहो धनप्रियः॥ ९७॥
lābhātmā lābhado vaktā dyutimānanasūyakaḥ |
brahmacārī dṛḍhācārī devasiṁho dhanapriyaḥ || 97||

वेदपो देवदेवेशो देवदेवोत्तमोत्तमः।
बीजराजो बीजहेतुर्बीजदो बीजवृद्धिदः॥ ९८॥
vedapo devadeveśo devadevottamottamaḥ |
bījarājo bījaheturbījado bījavṛddhidaḥ || 98||

बीजाधारो बीजरूपो निर्बीजो बीजनाशकः।
परापरेशो वरदः पिङ्गलोऽयुग्मलोचनः॥ ९९॥
bījādhāro bījarūpo nirbījo bījanāśakaḥ |
parāpareśo varadaḥ piṅgalo’yugmalocanaḥ || 99||

पिङ्गलाक्षः सुरगुरुः गुरुः सुरगुरुप्रियः।
युगावहो युगाधीशो युगकृद्युगनाशकः॥ १००॥
piṅgalākṣaḥ suraguruḥ guruḥ suragurupriyaḥ |
yugāvaho yugādhīśo yugakṛdyuganāśakaḥ || 100||

कर्पूरगौरो गौरीशो गौरीगुरुगुहाश्रयः।
धूर्जटिः पिङ्गलजटो जटामण्डलमण्डितः॥ १०१॥
karpūragauro gaurīśo gaurīguruguhāśrayaḥ |
dhūrjaṭiḥ piṅgalajaṭo jaṭāmaṇḍalamaṇḍitaḥ || 101||

मनोजवो जीवहेतुरन्धकासुरसूदनः।
लोकबन्धुः कलाधारः पाण्डुरः प्रमथाधिपः॥ १०२॥
manojavo jīvaheturandhakāsurasūdanaḥ |
lokabandhuḥ kalādhāraḥ pāṇḍuraḥ pramathādhipaḥ || 102||

अव्यक्तलक्षणो योगी योगीशो योगपुंगवः।
श्रितावासो जनावासः सुरवासः सुमण्डलः॥ १०३॥
avyaktalakṣaṇo yogī yogīśo yogapuṁgavaḥ |
śritāvāso janāvāsaḥ suravāsaḥ sumaṇḍalaḥ || 103||

भववैद्यो योगिवैद्यो योगिसिंहहृदासनः।
उत्तमोऽनुत्तमोऽशक्तः कालकण्ठो विषादनः॥ १०४॥
bhavavaidyo yogivaidyo yogisiṁhahṛdāsanaḥ |
uttamo’nuttamo’śaktaḥ kālakaṇṭho viṣādanaḥ || 104||

आशास्यः कमनीयात्मा शुभः सुन्दरविग्रहः।
भक्तकल्पतरुः स्तोता स्तव्यः स्तोत्रवरप्रियः॥ १०५॥
āśāsyaḥ kamanīyātmā śubhaḥ sundaravigrahaḥ |
bhaktakalpataruḥ stotā stavyaḥ stotravarapriyaḥ || 105||

अप्रमेयगुणाधारो वेदकृद्वेदविग्रहः।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः॥ १०६॥
aprameyaguṇādhāro vedakṛdvedavigrahaḥ |
kīrtyādhāraḥ kīrtikaraḥ kīrtiheturahetukaḥ || 106||

अप्रधृष्यः शान्तभद्रः कीर्तिस्तम्भो मनोमयः।
भूशयोऽन्नमयोऽभोक्ता महेष्वासो महीतनुः॥ १०७॥
apradhṛṣyaḥ śāntabhadraḥ kīrtistambho manomayaḥ |
bhūśayo’nnamayo’bhoktā maheṣvāso mahītanuḥ || 107||

विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः।
सर्वलोकमयो यष्टा धर्माधर्मप्रवर्तकः॥ १०८॥
vijñānamaya ānandamayaḥ prāṇamayo’nnadaḥ |
sarvalokamayo yaṣṭā dharmādharmapravartakaḥ || 108||

अनिर्विण्णो गुणग्राही सर्वधर्मफलप्रदः।
दयासुधार्द्रनयनो निराशीरपरिग्रहः॥ १०९॥
anirviṇṇo guṇagrāhī sarvadharmaphalapradaḥ |
dayāsudhārdranayano nirāśīraparigrahaḥ || 109||

परार्थवृत्तिर्मधुरो मधुरप्रियदर्शनः।
मुक्तादामपरीताङ्गो निःसङ्गो मङ्गलाकरः॥ ११०॥
parārthavṛttirmadhuro madhurapriyadarśanaḥ |
muktādāmaparītāṅgo niḥsaṅgo maṅgalākaraḥ || 110||

सुखप्रदः सुखाकारः सुखदुःखविवर्जितः।
विशृङ्खलो जगत्कर्ता जितसर्वः पितामहः॥ १११॥
sukhapradaḥ sukhākāraḥ sukhaduḥkhavivarjitaḥ |
viśṛṅkhalo jagatkartā jitasarvaḥ pitāmahaḥ || 111||

अनपायोऽक्षयो मुण्डी सुरूपो रूपवर्जितः।
अतीन्द्रियो महामायो मायावी विगतज्वरः॥ ११२॥
anapāyo’kṣayo muṇḍī surūpo rūpavarjitaḥ |
atīndriyo mahāmāyo māyāvī vigatajvaraḥ || 112||

अमृतः शाश्वतः शान्तो मृत्युहा मूकनाशनः।
महाप्रेतासनासीनः पिशाचानुचरावृतः॥ ११३॥
amṛtaḥ śāśvataḥ śānto mṛtyuhā mūkanāśanaḥ |
mahāpretāsanāsīnaḥ piśācānucarāvṛtaḥ || 113||

गौरीविलाससदनो नानागानविशारदः।
विचित्रमाल्यवसनो दिव्यचन्दनचर्चितः॥ ११४॥
gaurīvilāsasadano nānāgānaviśāradaḥ |
vicitramālyavasano divyacandanacarcitaḥ || 114||

विष्णुब्रह्मादिवन्द्यांघ्रिः सुरासुरनमस्कृतः।
किरीटलेढिफालेन्दुर्मणिकंकणभूषितः॥ ११५॥
viṣṇubrahmādivandyāṁghriḥ surāsuranamaskṛtaḥ |
kirīṭaleḍhiphālendurmaṇikaṁkaṇabhūṣitaḥ || 115||

रत्नांगदांगो रत्नेशो रत्नरञ्जितपादुकः।
नवरत्नगणोपेतकिरीटी रत्नकञ्चुकः॥ ११६॥
ratnāṁgadāṁgo ratneśo ratnarañjitapādukaḥ |
navaratnagaṇopetakirīṭī ratnakañcukaḥ || 116||

नानाविधानेकरत्नलसत्कुण्डलमण्डितः।
दिव्यरत्नगणाकीर्णकण्ठाभरणभूषितः॥ ११७॥
nānāvidhānekaratnalasatkuṇḍalamaṇḍitaḥ |
divyaratnagaṇākīrṇakaṇṭhābharaṇabhūṣitaḥ || 117||

गलव्यालमणिर्नासापुटभ्राजितमौक्तिकः।
रत्नांगुलीयविलसत्करशाखानखप्रभः॥ ११८॥
galavyālamaṇirnāsāpuṭabhrājitamauktikaḥ |
ratnāṁgulīyavilasatkaraśākhānakhaprabhaḥ || 118||

रत्नभ्राजद्धेमसूत्रलसत्कटितटः पटुः।
वामाङ्कभागविलसत्पार्वतीवीक्षणप्रियः॥ ११९॥
ratnabhrājaddhemasūtralasatkaṭitaṭaḥ paṭuḥ |
vāmāṅkabhāgavilasatpārvatīvīkṣaṇapriyaḥ || 119||

लीलावलम्बितवपुर्भक्तमानसमन्दिरः।
मन्दमन्दारपुष्पौघलसद्वायुनिषेवितः॥ १२०॥
līlāvalambitavapurbhaktamānasamandiraḥ |
mandamandārapuṣpaughalasadvāyuniṣevitaḥ || 120||

कस्तूरीविलसत्फालो दिव्यवेषविराजितः।
दिव्यदेहप्रभाकूटसन्दीपितदिगन्तरः॥ १२१॥
kastūrīvilasatphālo divyaveṣavirājitaḥ |
divyadehaprabhākūṭasandīpitadigantaraḥ || 121||

देवासुरगुरुस्तव्यो देवासुरनमस्कृतः।
हस्तराजत्पुण्डरीकः पुण्डरीकनिभेक्षणः॥ १२२॥
devāsuragurustavyo devāsuranamaskṛtaḥ |
hastarājatpuṇḍarīkaḥ puṇḍarīkanibhekṣaṇaḥ || 122||

सर्वाशास्यगुणोऽमेयः सर्वलोकेष्टभूषणः।
सर्वेष्टदाता सर्वेष्टः स्फुरन्मंगलविग्रहः॥ १२३॥
sarvāśāsyaguṇo’meyaḥ sarvalokeṣṭabhūṣaṇaḥ |
sarveṣṭadātā sarveṣṭaḥ sphuranmaṁgalavigrahaḥ || 123||

अविद्यालेशरहितो नानाविद्यैकसंश्रयः।
मूर्तिभवः कृपापूरो भक्तेष्टफलपूरकः॥ १२४॥
avidyāleśarahito nānāvidyaikasaṁśrayaḥ |
mūrtibhavaḥ kṛpāpūro bhakteṣṭaphalapūrakaḥ || 124||

सम्पूर्णकामः सौभाग्यनिधिः सौभाग्यदायकः।
हितैषी हितकृत्सौम्यः परार्थैकप्रयोजनः॥ १२५॥
sampūrṇakāmaḥ saubhāgyanidhiḥ saubhāgyadāyakaḥ |
hitaiṣī hitakṛtsaumyaḥ parārthaikaprayojanaḥ || 125||

शरणागतदीनार्तपरित्राणपरायणः।
जिष्णुर्नेता वषट्कारो भ्राजिष्णुर्भोजनं हविः॥ १२६॥
śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ |
jiṣṇurnetā vaṣaṭkāro bhrājiṣṇurbhojanaṁ haviḥ || 126||

भोक्ता भोजयिता जेता जितारिर्जितमानसः।
अक्षरः कारणं क्रुद्धसमरः शारदप्लवः॥ १२७॥
bhoktā bhojayitā jetā jitārirjitamānasaḥ |
akṣaraḥ kāraṇaṁ kruddhasamaraḥ śāradaplavaḥ || 127||

आज्ञापकेच्छो गम्भीरः कविर्दुःस्वप्ननाशकः।
पञ्चब्रह्मसमुत्पत्तिः क्षेत्रज्ञः क्षेत्रपालकः॥ १२८॥
ājñāpakeccho gambhīraḥ kavirduḥsvapnanāśakaḥ |
pañcabrahmasamutpattiḥ kṣetrajñaḥ kṣetrapālakaḥ || 128||

व्योमकेशो भीमवेषो गौरीपतिरनामयः।
भवाब्धितरणोपायो भगवान् भक्तवत्सलः॥ १२९॥
vyomakeśo bhīmaveṣo gaurīpatiranāmayaḥ |
bhavābdhitaraṇopāyo bhagavān bhaktavatsalaḥ || 129||

वरो वरिष्ठो नेदिष्ठः प्रियः प्रियदवः सुधीः।
यन्ता यविष्ठः क्षोदिष्ठो स्थविष्ठो यमशासकः॥ १३०॥
varo variṣṭho nediṣṭhaḥ priyaḥ priyadavaḥ sudhīḥ |
yantā yaviṣṭhaḥ kṣodiṣṭho sthaviṣṭho yamaśāsakaḥ || 130||

हिरण्यगर्भो हेमांगो हेमरूपो हिरण्यदः।
ब्रह्मज्योतिरनावेक्ष्यश्चामुण्डाजनको रविः॥ १३१॥
hiraṇyagarbho hemāṁgo hemarūpo hiraṇyadaḥ |
brahmajyotiranāvekṣyaścāmuṇḍājanako raviḥ || 131||

मोक्षार्थिजनसंसेव्यो मोक्षदो मोक्षनायकः।
महाश्मशाननिलयो वेदाश्वो भूरथः स्थिरः॥ १३२॥
mokṣārthijanasaṁsevyo mokṣado mokṣanāyakaḥ |
mahāśmaśānanilayo vedāśvo bhūrathaḥ sthiraḥ || 132||

मृगव्याधो चर्मधामा प्रच्छन्नः स्फटिकप्रभः।
सर्वज्ञः परमार्थात्मा ब्रह्मानन्दाश्रयो विभुः॥ १३३॥
mṛgavyādho carmadhāmā pracchannaḥ sphaṭikaprabhaḥ |
sarvajñaḥ paramārthātmā brahmānandāśrayo vibhuḥ || 133||

महेश्वरो महादेवः परब्रह्म सदाशिवः॥ १३४॥
maheśvaro mahādevaḥ parabrahma sadāśivaḥ || 134||

श्री परब्रह्म सदाशिव ॐ नम इति।
śrī parabrahma sadāśiva om nama iti |

uttara pīṭhikā
उत्तर पीठिका
एवमेतानि नामानि मुख्यानि मम षण्मुख। शुभदानि विचित्राणि गौर्यै प्रोक्तानि सादरम्॥ १॥
evametāni nāmāni mukhyāni mama ṣaṇmukha | śubhadāni vicitrāṇi gauryai proktāni sādaram || 1||
विभूतिभूषितवपुः शुद्धो रुद्राक्षभूषणः। शिवलिंगसमीपस्थो निस्संगो निर्जितासनः॥ २॥
vibhūtibhūṣitavapuḥ śuddho rudrākṣabhūṣaṇaḥ | śivaliṁgasamīpastho nissaṁgo nirjitāsanaḥ || 2||
एकाग्रचित्तो नियतो वशी भूतहिते रतः। शिवलिंगार्चको नित्यं शिवैकशरणः सदा॥ ३॥
ekāgracitto niyato vaśī bhūtahite rataḥ | śivaliṁgārcako nityaṁ śivaikaśaraṇaḥ sadā || 3||
मम नामानि दिव्यानि यो जपेद्भक्तिपूर्वकम्। एवमुक्तगुणोपेतः स देवैः पूजितो भवेत्॥ ४॥
mama nāmāni divyāni yo japedbhaktipūrvakam | evamuktaguṇopetaḥ sa devaiḥ pūjito bhavet || 4||
संसारपाशसंबद्धजनमोक्षैकसाधनम्। मन्नामस्मरणं नूनं तदेव सकलार्थदम्॥ ५॥
saṁsārapāśasaṁbaddhajanamokṣaikasādhanam | mannāmasmaraṇaṁ nūnaṁ tadeva sakalārthadam || 5||
मन्नामैव परं जप्यमहमेवाक्षयार्थदः। अहमेव सदा सेव्यो ध्येयो मुक्त्यर्थमादरात्॥ ६॥
mannāmaiva paraṁ japyamahamevākṣayārthadaḥ | ahameva sadā sevyo dhyeyo muktyarthamādarāt || 6||
विभूतिवज्रकवचैः मन्नामशरपाणिभिः। विजयः सर्वतो लभ्यो न तेषां दृश्यते भयम्॥ ७॥
vibhūtivajrakavacaiḥ mannāmaśarapāṇibhiḥ | vijayaḥ sarvato labhyo na teṣāṁ dṛśyate bhayam || 7||
न तेषां दृश्यते भयम् ॐ नम इति।
na teṣāṁ dṛśyate bhayam om nama iti |

श्रीसूत उवाच
इत्युदीरितमाकर्ण्य महादेवेन तद्वचः।
सन्तुष्टः षण्मुखः शम्भुं तुष्टाव गिरिजासुतः॥ ८॥
śrīsūta uvāca
ityudīritamākarṇya mahādevena tadvacaḥ |
santuṣṭaḥ ṣaṇmukhaḥ śambhuṁ tuṣṭāva girijāsutaḥ || 8||

श्रीस्कन्द उवाच
नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते प्रपन्नैकबन्धो।
नमस्ते नमस्ते दयासारसिन्धो नमस्ते नमस्ते नमस्ते महेश॥ ९॥
śrīskanda uvāca
namaste namaste mahādeva śambho namaste namaste prapannaikabandho |
namaste namaste dayāsārasindho namaste namaste namaste maheśa || 9||

नमस्ते नमस्ते महामृत्युहारिन् नमस्ते नमस्ते महादुःखहारिन्।
नमस्ते नमस्ते महापापहारिन् नमस्ते नमस्ते नमस्ते महेश॥ १०॥
namaste namaste mahāmṛtyuhārin namaste namaste mahāduḥkhahārin |
namaste namaste mahāpāpahārin namaste namaste namaste maheśa || 10||

नमस्ते नमस्ते सदा चन्द्रमौले नमस्ते नमस्ते सदा शूलपाणे।
नमस्ते नमस्ते सदोमैकजाने नमस्ते नमस्ते नमस्ते महेश॥ ११॥
namaste namaste sadā candramaule namaste namaste sadā śūlapāṇe |
namaste namaste sadomaikajāne namaste namaste namaste maheśa || 11||

वेदान्तवेद्याय महादयाय कैलासवासाय शिवाधवाय।
शिवस्वरूपाय सदाशिवाय शिवासमेताय नमःशिवाय॥ १२॥
vedāntavedyāya mahādayāya kailāsavāsāya śivādhavāya |
śivasvarūpāya sadāśivāya śivāsametāya namaḥśivāya || 12||

ॐ नमःशिवाय इति
om namaḥśivāya iti

श्रीसूत उवाच
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम्।
पुनःप्रणम्याथ ततः स्कन्दस्तस्थौ कृताञ्जलिः॥ १३॥
śrīsūta uvāca
iti stutvā mahādevaṁ sarvavyāpinamīśvaram |
punaḥpraṇamyātha tataḥ skandastasthau kṛtāñjaliḥ || 13||

भवन्तोऽपि मुनिश्रेष्ठाः साम्बध्यानपरायणाः।
शिवनामजपं कृत्वा तिष्ठन्तु सुखिनः सदा॥ १४॥
bhavanto’pi muniśreṣṭhāḥ sāmbadhyānaparāyaṇāḥ |
śivanāmajapaṁ kṛtvā tiṣṭhantu sukhinaḥ sadā || 14||

शिव एव सदा ध्येयः सर्वदेवोत्तमः प्रभुः।
शिव एव सदा पूज्यो मुक्तिकामैर्न संशयः॥ १५॥
śiva eva sadā dhyeyaḥ sarvadevottamaḥ prabhuḥ |
śiva eva sadā pūjyo muktikāmairna saṁśayaḥ || 15||

महेशान्नाधिको देवः स एव सुरसत्तमः।
स एव सर्ववेदान्तवेद्यो नात्रास्ति संशयः॥ १६॥
maheśānnādhiko devaḥ sa eva surasattamaḥ |
sa eva sarvavedāntavedyo nātrāsti saṁśayaḥ || 16||

जन्मान्तरसहस्रेषु यदि तप्तं तपस्तदा।
तस्य श्रद्धा महादेवे भक्तिश्च भवति ध्रुवम्॥ १७॥
janmāntarasahasreṣu yadi taptaṁ tapastadā |
tasya śraddhā mahādeve bhaktiśca bhavati dhruvam || 17||

सुभगा जननी तस्य तस्यैव कुलमुन्नतम्।
तस्यैव जन्म सफलं यस्य भक्तिः सदाशिवे॥ १८॥
subhagā jananī tasya tasyaiva kulamunnatam |
tasyaiva janma saphalaṁ yasya bhaktiḥ sadāśive || 18||

ये शम्भुं सुरसत्तमं सुरगणैराराध्यमीशं शिवं शैलाधीशसुतासमेतममलं संपूजयन्त्यादरात्।
ते धन्याः शिवपादपूजनपराः ह्यन्यो न धन्यो जनः सत्यं सत्यमिहोच्यते मुनिवराः सत्यं पुनः सर्वथा॥ १९॥
ye śambhuṁ surasattamaṁ suragaṇairārādhyamīśaṁ śivaṁ śailādhīśasutāsametamamalaṁ saṁpūjayantyādarāt |
te dhanyāḥ śivapādapūjanaparāḥ hyanyo na dhanyo janaḥ satyaṁ satyamihocyate munivarāḥ satyaṁ punaḥ sarvathā || 19||

सत्यं पुनः सर्वथा ॐ नम इति।
satyaṁ punaḥ sarvathā om nama iti |

नमः शिवाय साम्बाय सगणाय ससूनवे।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे॥ २०॥
namaḥ śivāya sāmbāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthityantahetave || 20||

नमस्ते गिरिजानाथ भक्तानामिष्टदायक।
देहि भक्तिं त्वयीशान सर्वाभीष्टं च देहि मे॥ २१॥
namaste girijānātha bhaktānāmiṣṭadāyaka |
dehi bhaktiṁ tvayīśāna sarvābhīṣṭaṁ ca dehi me || 21||

साम्ब शम्भो महादेव दयासागर शंकर।
मच्चित्तभ्रमरो नित्यं तवास्तु पदपंकजे॥ २२॥
sāmba śambho mahādeva dayāsāgara śaṁkara |
maccittabhramaro nityaṁ tavāstu padapaṁkaje || 22||

सर्वार्थ शर्व सर्वेश सर्वोत्तम महेश्वर।
तव नामामृतं दिव्यं जिह्वाग्रे मम तिष्ठतु॥ २३॥
sarvārtha śarva sarveśa sarvottama maheśvara |
tava nāmāmṛtaṁ divyaṁ jihvāgre mama tiṣṭhatu || 23||

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद् भवेत्।
तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर॥ २४॥
yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yad bhavet |
tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara || 24||

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम्।
विहितमविहितं वा सर्वमेतत् क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो॥ २५॥
karacaraṇakṛtaṁ vākkāyajaṁ karmajaṁ vā śravaṇanayanajaṁ vā mānasaṁ vā’parādham |
vihitamavihitaṁ vā sarvametat kṣamasva jayajaya karuṇābdhe śrīmahādeva śambho || 25||

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै सदाशिवायेति समर्पयामि॥ २६॥
kāyena vācā manasendriyairvā buddhyā”tmanā vā prakṛteḥ svabhāvāt |
karomi yadyat sakalaṁ parasmai sadāśivāyeti samarpayāmi || 26||

20 thoughts on “Śiva Sahasranāma

  1. dear panditji,namaste. i am running jupiter md and jupiter is placed in 8th house in mesha rashi.it is retrograde.i have seven years of md left.mine is kanya lagna. can i recite shiva sahasranama.also reciting 1008 namavali is same as shiva sahasranama please clarify. in1008 namavali each name begins with aum and ends with namah.
    regards.
    dr omkara sreekrishna

    1. Depending on whether you have received panchakshari deeksha. If you have received deeksha, then it is like this
      OM namah shivaaya
      OM namah mridhaaya …
      Else, you should do with namah in the end
      OM shivaaya namah
      OM mridhaaya namah…

  2. Krsna is great and if you give your homage to him he will guide you in every aspect, the right path for his follower. Dear Guruji you’re the Proud of Odisha and Our Puri. You did a good job to make available all classic to contemporary level. In a book-fair I brought your Books and they are very good and life changing. I’ve 3 planets in Scorpio Lagna(Sun, Ven, Mer) so you told me to pray lord Shiva just after the bath, that Shiva will handle your three planets. I have started with Shiva Astakam and from that day I feel great respite.You’re right – Vrischika (Scorpio) Lagna or planets in this sign in Rasi or Navamsa, Vishnu Sahasranama is best for that.I do not do Vishnu Sahasranama. But I love Shree Vishnu and Jagannath from very fast. Lord Shiva is nothing about Lord Vishnu they are all equal in my point of view. But the form of Shiva is Asutosh and Mangala Kari.

    Hare Krsna Hare Krsna, Krsna Krsna Hare Hare
    Hare Rama Hare Rama Rama Rama Hare Hare

  3. Namaste Panditji,
    You once wrote that you have only seen Mercury remedies work for kumbha lagna people – due to the nature of the lagna and/or the intensity of the lagna. I have found it to be true in my life . In my humble opinion, Vishnu Sahasranama should work equally well as Shiva Sahasranama since Shiva and Visnu are synonyms as per both Sahasranamas I think.

    with prostrations

    1. No it does not work like that. We have to follow Parashara in this. It is not a question of Lagna alone. There can be planets in Kumbha Rasi or Navamsa, then they need the Shiva Sahasranama. On the other hand, the more terrible evil is Vrischika (Scorpio) Lagna or planets in this sign in Rasi or Navamsa. Vishnu Sahasranama is best for that.

  4. Dear Sanjay , is just listening this stotram giving same effect like chanting? I am chanting this stotram nearly 10 months and really it is wonderful..I am waiting for saturn mahadasa for finishing of chant..Thank u

  5. Guruji Pranam

    As you said I can recite the entire hymn. As these are tongue twisting hymn I would like to be careful when reciting. Hence initially I would start on a small note and then go forward in one go once I am comfortable with the pronunciation

    Regards
    Uma shanker achanta

  6. Om Gurave Namaha
    I am seeing positive vibrations but an audio file of this for purchase with correct pronounciation will be a blessing unless there is a way to ward off evil effects from mispronounciation…

    Om Gurave Namaha

  7. Guruji

    Thank you for replying and en-lighting the importance of reciting other mantras of shiva also. I want to ask you to write about Jupiter being placed in movable signs and its impact on the life and various bhavas.I have heard that when Jupiter is placed in a movable sign it would destroy the 12th house from itself. How to rectify such defects in the chart and mantra to overcome it

    Hope you would oblige

    Regards
    Uma shanker achanta

  8. Dear Ramesh ji

    It is not shiva sahasranam, but reciting the simplest mantra of shiva like (Panchakshari) is a very good and excellent antidote for pacifying Jupiter or those born in krishna chaturdasi. I am the live example. Till the day I did not know the meaning of astrology and even though was having passion to learn this subject and till that time when I was not able to catch hold of Sanjay jis books and hearing his mp3 i have seen hell on earth.

    But when guruji in one of his mp3 stated that anybody who recites the panchakshari mantra would get relieved of any malefics influences present in the chart, I started reciting it and it is almost 6 years i have been reciting this mantra I have seen peace in my life.My sleep is good,I am having happiness in life(we cannot have everything in our life), when I ask siva anything he would give me(I have experienced it).Apart from that I even started reciting the jyotirlinga mantra and ista devata mantra without fail

    Kudos to guru sanjayji. I bow my head to his feet for opening the world of astrology to people like me who suffer

    With love and regards
    Uma shanker achanta

    Hence

    1. Uma Shankar, Namaste and thank you for remembering the great panchakshari
      The prasiddha panchakshari has its great powers. However, sometimes the karma in the chart can be very heavy. Then Maharsi Parasara advises the use of these Shiva Sahasranama stotra-mantra. The teachings of Parasara are in lines with the implications in the words of Sri Krishna in Mahabharata or the other sages in the other works where the Sahasranama is found. What we need to bring out is when to recommend the Sahasranama.
      In fact in a recent case I had asked the person to recite the Shiva1000 from Rudra Yamala for 40 days to start with.

  9. ”Hare Rama Krishna”
    Pranams Guruji…thanks for the blessings..just yesterday i heard the Rudrayamala Version of Shivashasranama {you tube}and slept ..was also blessed by u r “swapna darshan” and a class on mantras in the dream..i dont clearly remember the mantras but it was divine to hear u chanting Guruji….today U have blessed us with this post.. very happy …thank u Guruji…Koti Koti Pranams to at U…
    “JAI JAGANNATH”

  10. Dear Guruji,
    Great Gift by providing stotra on webpage.
    I heard once, recitation of Śiva Sahasranāma for people having Brahmin shaap is excellent remedy.
    Since then question is hunting , which Śiva Sahasranāma is best out of these?
    Do tradition have any prescription for a specific stotra or principles for selection among many available?.
    OM TAT SAT

Leave a Reply to balaji Cancel reply

Your email address will not be published. Required fields are marked *