Nineteen Mantras for Brihaspati

Devaguru Bṛhaspati

The Ṛk Veda gives nineteen ṛk (prayers) in two hymns for Bṛhaspati (devatā) also referred to as Brāhmaṇaspati and Gaṇapati. When using aṣṭottari daśā each of these ṛk are recited for one year of the daśā. These are from the second mandala hymn 24 and 25 although the version of the Ṛk veda by Śrī Dayananda Sarasvatī has given them together, which seems more appropriate. Anyway, these ṛk are extremely powerful in protecting us in nineteen ways.

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस् पत आ नः षृण्वन्नूतिभिः सीद सादनम्॥१
gaṇānāṁ tvā gaṇapatiṁ havāmahe kaviṁ kavīnāmupamaśravastamam|
jyeṣṭharājaṁ brahmaṇāṁ brahmaṇas pata ā naḥ ṣṛṇvannūtibhiḥ sīda sādanam ||1

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्इयं भागमानशुः।
उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि॥२
devāścitte asurya pracetaso bṛhaspate yajiyaṁ bhāgamānaśuḥ |
usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi ||2

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथं ऋतस्य तिष्ठसि।
बृहस्पते भीमममित्रदम्भनं रक्षोहणंगोत्रभिदं स्वर्विदम्॥३
ā vibādhyā parirāpastamāṁsi ca jyotiṣmantaṁ rathaṁ ṛtasya tiṣṭhasi |
bṛhaspate bhīmamamitradambhanaṁ rakṣohaṇaṁgotrabhidaṁ svarvidam ||3

सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान् न तमंहो अश्नवत्।
ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत् ते महित्वनम्॥४
sunītibhirnayasi trāyase janaṁ yastubhyaṁ dāśān na tamaṁho aśnavat |
brahmadviṣastapano manyumīrasi bṛhaspate mahi tat te mahitvanam ||4

न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः।
विश्वा इदस्माद् ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस् पते॥५
na tamaṁho na duritaṁ kutaścana nārātayastitirurna dvayāvinaḥ |
viśvā idasmād dhvaraso vi bādhase yaṁ sugopā rakṣasi brahmaṇas pate ||5

त्वं नो गोपाः पथिकृद् विचक्षणस्तव व्रताय मतिभिर्जरामहे।
बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुचुना हरस्वती॥१
tvaṁ no gopāḥ pathikṛd vicakṣaṇastava vratāya matibhirjarāmahe |
bṛhaspate yo no abhi hvaro dadhe svā taṁ marmartu ducunā harasvatī ||1

उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः।
बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि॥२
uta vā yo no marcayādanāgaso’rātīvā martaḥ sānuko vṛkaḥ |
bṛhaspate apa taṁ vartayā pathaḥ sugaṁ no asyai devavītaye kṛdhi ||2

त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम्।
बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन् नशन्॥३
trātāraṁ tvā tanūnāṁ havāmahe’vaspartaradhivaktāramasmayum |
bṛhaspate devanido ni barhaya mā durevā uttaraṁ sumnamun naśan ||3

त्वया वयं सुवृधा ब्रह्मणस् पते स्पार्हा वसु मनुष्या ददीमहि।
या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः॥४
tvayā vayaṁ suvṛdhā brahmaṇas pate spārhā vasu manuṣyā dadīmahi |
yā no dūre taḻito yā arātayo’bhi santi jambhayā tā anapnasaḥ ||4

त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा।
मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि॥५
tvayā vayamuttamaṁ dhīmahe vayo bṛhaspate papriṇā sasninā yujā |
mā no duḥśaṁso abhidipsurīśata pra suśaṁsā matibhistāriṣīmahi ||5

अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासुसासहिः।
असि सत्य ऋणया ब्रह्मणस् पत उग्रस्य चिद् दमिता वीळुहर्षिणः॥६
anānudo vṛṣabho jagmirāhavaṁ niṣṭaptā śatruṁ pṛtanāsusāsahiḥ |
asi satya ṛṇayā brahmaṇas pata ugrasya cid damitā vīḻuharṣiṇaḥ ||6

अदेवेन मनसा यो रिशण्यति शासामुग्रो मन्यमानो जिघांसति।
बृहस्पते म प्रणक् तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः॥७
adevena manasā yo riśaṇyati śāsāmugro manyamāno jighāṁsati |
bṛhaspate ma praṇak tasya no vadho ni karma manyuṁ durevasya śardhataḥ ||7

भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम्।
विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव॥८
bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṁdhanam |
viśvā idaryo abhidipsvo mṛdho bṛhaspatirvi vavarhā rathāṁ iva ||8

तेजिष्थया तपनि रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम्।
आविस्तत् कृष्व यदसत् त उक्थ्यं बृहस्पते वि परिरापो अर्दय॥९
tejiṣthayā tapani rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam |
āvistat kṛṣva yadasat ta ukthyaṁ bṛhaspate vi parirāpo ardaya ||9

बृहस्पते अति यदर्यो अर्हाद् द्युमद् विभाति क्रतुमज्जनेषु।
यद् दीदयच्चवस ऋतप्रजात तदस्मसु द्रविणं धेहिचित्रम्॥१०
bṛhaspate ati yadaryo arhād dyumad vibhāti kratumajjaneṣu |
yad dīdayaccavasa ṛtaprajāta tadasmasu draviṇaṁ dhehicitram ||10

मा न स्तेनेभ्यो ये अभि द्रुहस् पदे निरामिणो रिपवोऽन्नेषु जागृधुः।
आ देवानामोहते वि व्रयो हृदि बृहस्पते नपरः साम्नो विदुः॥११
mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo’nneṣu jāgṛdhuḥ |
ā devānāmohate vi vrayo hṛdi bṛhaspate naparaḥ sāmno viduḥ ||11

विश्वेभ्यो हि त्वा भुवनेभ्यस् परि त्वष्टाजनत् साम्नःसाम्नः कविः।
स ऋणचिद् ऋणया ब्रह्मणस् पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि॥१२
viśvebhyo hi tvā bhuvanebhyas pari tvaṣṭājanat sāmnaḥsāmnaḥ kaviḥ |
sa ṛṇacid ṛṇayā brahmaṇas patirdruho hantā maha ṛtasya dhartari ||12

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः।
इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम्॥१३
tava śriye vyajihīta parvato gavāṁ gotramudasṛjo yadaṅgiraḥ |
indreṇa yujā tamasā parīvṛtaṁ bṛhaspate nirapāmaubjo arṇavam ||13

ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व।
विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम॥१४
brahmaṇaspate tvamasya yantā sūktasya bodhi tanayaṁ ca jinva |
viśvaṁ tad bhadraṁ yadavanti devā bṛhad vadema ||14

1 thought on “Nineteen Mantras for Brihaspati

  1. Om Guruve Namah

    Dear Sri Rath, Namaskar

    “When using aṣṭottari daśā each of these ṛk are recited for one year of the daśā”

    Kindly elaborate the usage of these mantras more wrto ashtottari dasha, as said. It would be too great of you.

    With regards,

    Vijay Kumar

Leave a Reply

Your email address will not be published. Required fields are marked *