Sri Annapurna

श्री अन्नपूर्णास्तोत्रम्‌
śrī annapūrṇāstotram
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ १॥
nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhilaghorapāvanakarī pratyakṣamāheśvarī |
prāleyācalavaṁśapāvanakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 1||

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसत्‌ वक्षोजकुम्भान्तरी।
काश्मीरागरुवासिता रुचिकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ २॥
nānāratnavicitrabhūṣaṇakarī hemāmbarāḍambarī
muktāhāravilambamāna vilasat vakṣojakumbhāntarī |
kāśmīrāgaruvāsitā rucikarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 2||

योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ३॥
yogānandakarī ripukṣayakarī dharmārthaniṣṭhākarī
candrārkānalabhāsamānalaharī trailokyarakṣākarī |
sarvaiśvaryasamastavāñchitakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 3||

कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ४॥
kailāsācalakandarālayakarī gaurī umā śaṅkarī
kaumārī nigamārthagocarakarī oṅkārabījākṣarī |
mokṣadvārakapāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 4||

दृश्यादृश्य विभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी।
श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ५॥
dṛśyādṛśya vibhūtivāhanakarī brahmāṇḍabhāṇḍodarī
līlānāṭakasūtrabhedanakarī vijñānadīpāṅkurī |
śrīviśveśamanaḥ prasādanakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 5||

उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी।
सर्वानन्दकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ६॥
urvī sarvajaneśvarī bhagavatī mātā’nnapūrṇeśvarī
veṇīnīlasamānakuntaladharī nityānnadāneśvarī |
sarvānandakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 6||

आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ७॥
ādikṣāntasamastavarṇanakarī śambhostribhāvākarī
kāśmīrā trijaleśvarī trilaharī nityāṅkurā śarvarī |
kāmākāṅkṣakarī janodayakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 7||

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामे स्वादुपयोधरा प्रियकरी सौभाग्य माहेश्वरी।
भक्ताभीष्टकरी सदाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ८॥
devī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāme svādupayodharā priyakarī saubhāgya māheśvarī |
bhaktābhīṣṭakarī sadāśubhakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 8||

चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कवर्णेश्वरी।
मालापुस्तकपाशसाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ ९॥
candrārkānalakoṭikoṭisadṛśā candrāṁśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇeśvarī |
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 9||

क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरी श्रीधरी।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥ १०॥
kṣatratrāṇakarī mahā’bhayakarī mātā kṛpāsāgarī
sākṣānmokṣakarī sadā śivakarī viśveśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṁ dehi kṛpāvalambanakarī mātā’nnapūrṇeśvarī || 10||

अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति॥ ११॥
annapūrṇe sadāpūrṇe śaṅkaraprāṇavallabhe |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dehi ca pārvati || 11||

माता मे पार्वती देवी पिता देवो महेश्वरः।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम्‌॥ १२॥
mātā me pārvatī devī pitā devo maheśvaraḥ |
bāndhavāḥ śivabhaktāśca svadeśo bhuvanatrayam || 12 ||

॥ इति श्रीशङ्करभगवतः कृतौ अन्नपूर्णास्तोत्रं सम्पूर्णम्‌॥
|| iti śrīśaṅkarabhagavataḥ kṛtau annapūrṇāstotraṁ sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *